पृष्ठ:हिन्दी विश्वकोष नवम भाग.djvu/२५७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

वीरसाधन-"पुरधरणसंपन्नो वीरसिद्धि समाचरेत् ।। बाहूमूलादिकयन्त चतुरन' विधाय च । सम्यकपरिश्रमेणापि नव सिद्धि समास्थिना ॥ मध्ये पद्म चतुर्वार दलाष्टकसमन्वितम् ॥ आयते तत्र कर्तव्या साधक वीरसाधना। ततश्चलेयमजिन' कम्बलान्तरित न्यसेत् । पुत्रदारनघस्नेहलोभमोहविवर्जितः ॥ पूजादव्यं सन्निधौ च दूरे चोतसाधकम् ॥ मात्र वा साधयिष्यामि देहे वा पातयाम्यहम। संस्थाप्य शवमभ्यर्य तत्र चारोहण' भवेत् । प्रतिज्ञामीदृशीं कृत्वा वलिद्रव्याणि चिन्तयेत ॥ कुशान् पदतले दत्वा शवकेशान् प्रसार्य च ॥ यस्य मन्त्रस्य यदन्यं तत्तद्रव्पन्न साधकः । दृढं निवध्य मुटिकां तच देवस्वरूपिणम् । शवलक्षण देवेशि शृणु पर्वतनन्दिनि ॥ तस्य देह' सुसंपूज्य पठेदुत्थाय सम्मुखे ॥ सर्वेषां जीवहीनानां जन्तूनां वीरसाधने । ओं भीमकोरूमयाभावभव्य लोचन भाबुकः। ब्राह्मणो गोमयं त्यक्त्वा सधयेत् वीरसाधनम ॥ त्राहि मां ददेवेश शवानामधिपाधिप । महाशवा: प्रशस्ताः स्युः प्रधाने वीरसाधने । इते पाहत तस्य त्रिकोणयन्त्रमालित" वाह्मणस्तु स्त्रियां त्यक्त्वा साधयेद्वीरसाधनम् ॥ साधक पुरश्चरण मिड हो कर वीरसिधि वा शव- क्षुद्राः प्रयोगकणां प्रशस्ताः सर्वसिद्धये । माधना कर। सम्यक परिश्र के बिना मिति नहीं होतो, ऊर्द्ध द्विवर्षात् यदि वा पंधा तरुण यदि ॥ एसा स्थिर करके स धक चारमाधना में प्रवृत्त हावें । वोर- सप्तमाष्टममासीयं गभदं यदि वा शवम् । माधन करना होता पुत्र, दारा और धनादिसे मेह, मोह, चांडाल' चाभिभूत च शीघ्र सिद्धिफलप्रदम् ॥ लोभ आदि त्याग दें। मन्त्र का साधन अथवा परोर- यष्प्रभृतिमिविद्धं अन्यं वा विजने मृतम । पतन दो में एक होगा, ऐसो प्रतिज्ञा कर माधनमें प्रवत्त शवमानीय कर्तव्यं ना हरेत् स्वेच्छया मृतम् ॥ होवें और वलिद्रय पाहरण करें। जिस जिस मन्समें स्बीरमणपतितश्चास्पृश्य व हि तत्शवम् । जिस जिस दृश्यको आवश्यकता हो, साधक उन्हीं द्रव्या- कुष्ठादिरोगसंयुक्तं वृद्धाशन हरेत् ॥ का आहरगा करें। न दुर्भिक्ष मृत' वापि न पर्युषितमेव वा। इम वोरमाधनका प्रधान उपकरण शव है, जिसका स्त्रीजनसदृश रूप मर्वदा परिवर्जयेत् ॥...... विषय पहले कहते हैं। सभो जीवहोम जन्तके शन्यागारे नदीतीरे विल्वमूले चतुष्पथे । शव वीरमाधनकै उपयुक्त हैं किन्तु शाम कुछ (शव- श्मशाने वा विशेषेण नीत्वा चोद्धृय भूषयेत ॥ साधनम ) प्रशस्त भी है। ब्राह्मणको गोमय त्यागकर शून्यागारे अरण्ये वा नीत्वा चैव विभूषयेत् । शवसाधन करना चाहिये । प्रधान वोरसाधनम महाशव संस्थाप्य कुशशय्यायां पुरुष दिव्यरूपिणम् ॥ आनीय स्थापयेदादौ न्यासजाल समाचरेत् । हो एकमात्र प्रशस्त है। इस वोरमाधनमें स्त्रोव्याग करके पीठमत्र समालिख्य गधपुष्पादिभिस्ततः ॥ साधना करनी होगी। प्रयोगकर्ताकि लिए शुद्र ही प्रशस्त और सकल सिद्धिका निमित्त है। दो वर्ष से अपर अभ्यर्च्य चासन दत्वा रक्षा मण कारयेत् । पञ्चम वर्ष पयस अथवा तरुण बोर सप्तम वा अष्टम सतः शवास्ये विधिवत् देवताप्ययन चरेत् ॥ मासीय गर्भज चहालका शव हो प्रशस्त है। ऐसे भुवनेशी फड़न्ता:स्थ्यः कथिता मानवोत्तमाः। शवहारा पाराधना करनसे शाघ्र फल होता है। तत: शवं क्षालयित्वा स्थापर्यश्च प्रयत्नतः॥ यदि यत्नेनन तिछत् भैरख्याच भयौं भवेत् । यष्टि भादिक बारा अर्थात् जो चण्डाल यांष्ट, शूल, एलालसागकपूरजातिखदिरदकैः । | खजवा वचकं पाषातरी किंवा सर्पदंशनसे मरा है। साम्बूल तन्मुखे दद्यात् शव कुर्यादधोमुखम् । अथवा पानोम डूब कर वा सन्मुखयुधमें पलायन परा. स्थापयित्वा च तत्पृष्ठ वदनेन विषयेत॥ ख हो कर मरा है, वह यदि सुन्दरकान्तिविशिष्ट Vol. IX, 64