पृष्ठ:हिन्दी विश्वकोष नवम भाग.djvu/४८८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

४८ सालनवमी धेनुकस्य पुरं गत्वा मया दृष्ट सुशोभने । सालके उलेको वखसे ढक कर "नमोऽधेत्यादि श्री तत्र गौरीशची मेधा सावित्री वापरापरा। अमुकी देवो बोगौराप्रतिकामा इम' नवफलयुक्त देवीमारोप्य तत्रैव तालस्य पालवे शुभे ।। मवस्त्र तालडलक श्रीविष्ण देवत' यथ सम्भवगोबनाने काचिद्यानपरा तत्र जपस्तुतिपरायणा । ब्राह्मणायाह ददे" इस प्रारसे डल्लक उत्सर्ग करके तास्तु दृष्ट्वा मया पुष्ट' व्रत' कस्येदमुत्तमं ।। दक्षिणान्त करें। कि फल' किस्परूपं च तन्मे कथयत श्रियः ॥ "अद्यत्यादि कनेतत् तालनबमोवसकर्मणः साङ्ग- स्त्रिय ऊचुः- तार्थ दक्षिणामिद काञ्चन श्रीविष्ण दैवत यथासम्भव यस्येदं यत्फल चास्य शृणु वीर सुरोत्तम । गोत्रनामे ब्राह्मणाई ददे" इस तरह दक्षिणान्त करें। इद' व्रत' चाम्बिकाया स्त्रिषु लोकेषु विश्रुतं ॥ पोछे ब्राह्मणों को भोजनहारा परिटल करके स्वयं भोजन ताळनवमीति विख्यात धनधान्यविवर्द्धनं । करें । जिन्होंने इस व्रतका अनुष्ठान किया है, उन्हें ताल सौभाग्यमथ सौन्दर्य पुत्रपौत्रादिक ततः॥ भक्षण और तालतहाग वायुमेवन वजन करना इहैव कुशल सर्वमन्ते गौरीपदप्रद । चाहिये। रम व्रतमें ८ प्रकारके फल चढ़ाने पड़ते हैं, विधान' शृणु धर्मज्ञ येनेद क्रियते व्रतं ।। जैसे-पिण्डखर, जातिफल, एला, हरितको. नारिकेम्ल, अष्टम्यां नियमीभूत्वा नवम्यां तमारभेत्। . पूग, रम्भा, पक्कफल और तान्न । भाद्र मासि सिते पक्षे तालस्य पल्लवे शुभे ॥ __ भविष्यपुराणमें इसका पोर एक प्रकारान्तर है ; उसमें गौरीमारोप्य यत्नेन विधानेन प्रपूजयेत् । विशेषता रतनो हो है, कि उक्त व्रतमें नारायण पौर फल तालस्य नवक दत्वा नैवेद्यमुत्तमम् ॥ लयोकी पूजा करनी पड़तो है। कथा इस प्रकार है:- पायादिमिः समभ्यर्च गन्धपुष्पादिभिस्तथा । "मेरुपृष्ठे सुखासीन कृष्ण कमलया सह । निरामिष व्रतान्ते च कर्तव्य तालभक्षण ॥ उवाच मधुर वाक्य स्मितपूर्व मुदाम्बिका ॥ नव वर्षव्रत कृत्वा प्रतिष्ठा कारयेत्ततः। शृणु मे पचन देव स्त्रीणां सौभाग्यकारणम् । व्रताचार्याय दातव्य' काश्चन रौप्यमुत्तमं ।। केन वा सुभगा आसीत् केन वा दुर्भगा भवेत् ।। उलक' शोभन दत्वा व्रतमांग भवेततः । किं कृतेन विमुच्येत किं कृतेन फल शुभे । इत्येतत् कथित भद्र व्रतानां व्रतमुसमं ।। तन्मे अहि सुरश्रेय नारीणां कारण धुव॥ __ श्रीकृष्ण उवाच- श्रीमगवानुवाच- ताभिः कृत' मया दृष्ट' सत्य सत्यं व्रत शुमे । पूर्व हि मम भार्ये द्वे सत्यभामा च रुक्मिणी । तस्मात् ॐ प्रयत्नेन सौभाग्यवर्द्धन शुभे । रुक्मिणी सुभगा साध्वी सत्यभामा च दुर्भगा ।। इति श्रुत्वा ततो देव्या व्रत कृत्वा यथाविधि । तस्याः कर्मविपाकेन सौभाग्यमन्यथा गत । रुक्मिण्या कष्णपरया सौभाग्य लब्धमुत्तमम्॥ केनचित् वाक्यदोषेण सत्यभामा च दुर्भगा । या नारी च प्रयत्नेन करोति व्रतमुत्तमम्। दुःखार्ता शोकसन्तप्ता रुदती बहुशो मुहुः। सा सर्वफलमाप्नोति इहलोके परत्र च ॥" कियकाले च सम्पन्ने प्रमती च तपोवने । इति भविष्ये तालनवमीव्रत कथा समाप्ता । अरण्ये विजने गला कस्मिन्मुनिनराश्रमे । इस कथाको सुन कर भोज्य उत्सर्ग करें; पोहे ब्राह्मणों कदित्वा च विषानेन सर्वदुःख व्यवेदयत्। को भोजन करा कर स्वयं भोजन करें। इस तरह तच्छुत्वा तु मुनिश्रेष्ठः प्रोवाच रुती शुभा। वर्ष बीत जाने पर प्रतिष्ठा करायें। व्रतप्रतिष्ठा देखो । भव्ये पुत्रिणि मारोदी: सौभाग्य ते भविष्यति ।। प्रतिष्ठाके वर्ष प्रतिष्ठाविधिक अनुसार होमादि पर्यन्त सत्यभामोवाच- करके सामडाका उत्सर्ग करना चाहिये। दुःख मे बहुसस्तात ! शरीर दुर्भगं कय। .