पृष्ठ:हिन्दी विश्वकोष पंचदश भाग.djvu/६००

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

५६४ ब्रह्मज्ञानी-श्रमदण्ड + लिए ब्रह्मशानकी बहुत बड़ी आवश्यकता है और उसकी क्षरोंके उच्चारणकाल माना है। प्रथमलघुमाला, तदा प्राप्तिके लिए तत्त्वमसि वाक्य श्रवण, मनन और निदि- द्रुत मात्रा, उसमें ४ लघु और ६ द्रुत हैं। ।०।०० १००० ध्यासन नितान्त आवश्यक कर्तव्य है। ऐसो मात्राएं हैं। "वेदान्तसग्व्यिसिद्धान्तब्रह्मज्ञानं वदाम्यहम् । "चतम खाभिधे ताले जगणानन्तरं प्लतः ।" (सङ्गीतदामो०). अह ब्रहा पर ज्योतिर्विष्णुरित्यंब चिन्तयेत् ॥ वाद्यका ताल-विशेष, वाजेका एक ताल । यह चौदह सूर्ये हृदोम्नि ब्रह्मौ च ज्योतिरेकं त्रिधा स्थितम् ॥” इत्यादि पदका ताल है । इममें दश ताल और चार खाली पड़ते (गरुडपु० २४० अ०) हैं। जैसे... गरुडपुराणमें पूर्वोक्त वाक्यका ही समर्थन किया गया है, इसलिए बाहुल्यके भयसे उसका उल्लेख नहीं धा गना कटता त्रेकटता थुन्ना किया जा सका। विशेष विवरणके लिए ब्रहम और वेदान्त शब्द देखना चाहिए। ब्राह्मज्ञानी (सं० त्रि०) ब्रह्मज्ञानं विद्यतेऽस्य, ब्रह्म-शान-इनि। थुन् थुन् न टेकटे ब्रह्मज्ञान-विशिष्ट, परमार्थ तस्वका वोध रखनेवाला। नेवाला। १ १ १ ब्राह्मज्य ( सं० त्रि.) ब्राह्मणके ऊपर अत्याचार करने- केटे तेटे खिटिता घिटि ता खिटि वाला। ब्रह्मज्येय (सं० क्लो०) ब्राह्मणनिग्रह, ब्राह्मणके ऊपर तेरे कटे तेरे केटे गेदे घनि । धा दौरात्म्य। ब्रह्मज्येष्ठ (सं० पु० ) १ ब्रह्माके ज्येष्ठ सहोदर। (त्रि०) ब्रह्मतीर्थ ( स० क्ली० ) ब्रह्मणस्तीथं । १ पुष्करमूल । २ २ ब्रह्मप्रधान । रेवाके तट पर एक प्राचीन तीर्थ। इस तोथमें स्नान ब्रह्मज्योतिस् ( सं० क्लो० ) १ शिव । २ ब्रह्म वा देवता की करनेसे अन्य वर्णको ब्रह्मण्य लाभ और ब्राह्मणको पर- मागति प्राप्त होती है। (भारत ३८३।१०५) ज्योति । ( त्रि०) ३ ब्रह्मतेज, ब्रह्मा तिः। | ब्रह्मतेजस ( स० क्लो०) १ ब्रह्मशक्ति । (त्रि०) ब्रह्मणस्तेज ब्रह्मणपति ( सं० पु० ) ब्रह्मणः पतिः अलुक्समासः ।१ इव तेजो यस्य । २ ब्रह्मको तरह तेजःशालो। ब्राह्मण जाति स्वामी। २ मन्त्रस्वामी। ब्रह्मत्व ( स० क्लो०) ब्रह्मणो भावः (ब्रह्मणस्त्वः । पा ब्रह्मण्य ( सं० पु० ) ब्राह्मणे हितः ब्रह्मन् ( खलयवमाषतिलवृष- ॥११३६ ) इति त्व। १ शुद्धका भाव । २ ब्राह्मणत्व । ब्रह्मणश्च । ५॥१७) इति यत् ( येचाभाव कर्मणोः। पा ३ ब्रह्मा नामक ऋत्विक हानेका भाव या धर्म । ६४१६८) इत्यण प्रकृत्या । १विष्णु। २ ब्रह्मदारुवृक्ष। बावच ( ५०)१ सप्तपर्णवृक्ष । २ ब्राह्मणयष्टिका, ३ मुअतृण । ४ तूलवृक्ष । ५ शनैश्चर । ६ कार्तिकेय । ७ भारंगी। दुर्गा । ८ स्तोत्र। (त्रि०) ब्रह्मविषयमें साधु। १० ब्रह्मद (स'० पु०) ब्रह्मवेदं ददाति दा-क । वेदाता आचार्य । ब्रह्मसम्बन्धी। उपनयनके बाद गुरु शिष्यको वेदप्रदान करते हैं। ब्रह्म- ब्रह्मण्यदेव (सं० पु०) ब्रह्मण्ये देवः । श्रीकृष्ण । दाता गुरु जन्मदाता पिताकी अपेक्षा माननीय हैं। ब्राह्मण्यता (सं० स्त्रि०) ब्रह्मणस्य भावः तल टाप् । ब्राह्मण- | स. त्रि०) ब्रह्मणस्य भावः तल टाप् । ब्राह्मण- "उत्पादक ब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता। का धर्म वा भाव। ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्चतम् ॥” (मनु २।१४६) ब्रह्मण्यतीर्थ (सं० पु० ) आचायभेद । ब्रह्मदण्ड (स० पु०) ब्रह्मणो ब्राह्मणस्य दण्डः सिद्ध यष्टिः। ब्रह्मता (सं० स्त्रो०) ब्रह्मणो भावः तल टाप । ब्रह्मत्व। | १ ब्राह्मणयष्टिका, भारंगी। २ वशिष्टकी सिद्धयष्टि । ब्रह्मताल (स० पु० ) १ चतुर्मुखताल । यह दश ताला "धिगबलं क्षत्रियबलं ब्रह्मतेजो वनं बलम् ।। स्मक है। इसमें मालाएं ७ हैं, क च ट त प इन पञ्चा- एकेन ब्रह्मदण्डेन बहवो नाशिता मम ॥"