पृष्ठ:हिन्दी विश्वकोष पंचदश भाग.djvu/७२१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

भद्रगन्धिका-भद्रपलो ७१५ निर्णीत अङ्कप्रकरणविशेष. वीजगणितके अन्तर्गत एक ' नववर्ष के अन्तर्गत वर्षविशेष । ( पु०.) २ साधुअश्व, सु. प्रकारका गणित जो चक्रविन्यासकी सहायतासे होता है। लक्षण-सम्पन्न तेज चलनेवाला घोड़ा। भद्रगन्धिका (स. स्त्री०) भद्रो गन्धोऽस्यास्तीति ठन- भद्रदन्तिका (सं० स्त्री० ) भद्रा दन्तिका। दन्तिपृक्ष, भद्र- टाप् । मुस्तक, मोथा। दन्ती । पर्याय--के गरुहा, भिपगभद्रा, जयावहा, आवर्तकी, भद्रगिरि --दाक्षिणात्यके राजमहेन्द्रोके समीपवतीं गोण्ड- ज्वगङ्गी, जयाहा। गुण--कटु, उष्ण और रेचन तथा वन प्रदेशके अन्तर्गत एक पर्वत । यहां मरकताम्विका नामकी कृमि, शल, कुष्ठ, आमदोष और तुन्दरोग-नाशक । पार्वती-मूर्ति स्थापित है। विस्तृत विवरगा भद्रगिरि माहात्म्य भद्रदन्त ( म० पु० ) हस्ती, हाथो। और भद्राचल शब्दमें देखो। भद्रगदारु ( म०पु० क्ली० ) भद्र दारु । देवदारु। भद्रगुप्त-उज्जयिनी ( अवन्ति )वामी एक जैनाचार्य। भद्रदादिक (सं० पु०) भद्रगदारु आदी यस्य कप । सुश्रु- इन्होंने खरतर-गच्छके २६वें वज्रको दृष्टिवाद नामक | तोक्त औषधगणविशेष। देवदारु, कुष्ठ, हरिद्रा, वरुण, द्वादशाङ्गकी शिक्षा दी थी। सेपटङ्गी, श्वेतबहेड़ा, नीलझिण्टो, गणिकारिका, दुरालभा, भदगौड़-भारतवर्ष के पूर्व दिग्वत्ती देशभेद । मार्कण्डेय मलकी, पारुल, अर्जुनवृक्ष, पोतझिण्टी, गुलञ्च, एरण्ड, पुराणमे यह स्थान भद्रगौर नामसे उल्लिखत हुआ है। पापाणभेदी, श्वेतआकन्द, शनमूली, पुनर्णवा साम्मरलवण (मार्य पु० ५८।१३) । गजपिप्पली, काञ्चनवृक्ष, कार्पास, वृश्चिकाली, मालिञ्च- भद्रगौर (स० पु० पूर्व दिगवत्तों देशभेद (मार्कपु० ५८ अ०). शाक, यवकुल और कुलत्थ ये सव भद्रदादिगण हैं। भद्रङ्कर ( स० वि० ) भद्र करोतीति कृ-बाहुलकात् खच् ( सुश्रुतसूत्रस्थान ५६ अ०). मुम्च । मङ्गलकारक । पर्याय -क्षेमङ्कर, क्षेमकार, मङ्कर, भद्रदेह ( म० पु० ) पुराणानुमार श्रीकृष्णके एक पुत्रका शुभङ्कर, अरिताति, शिवताति, शङ्कर। ( भरिप्र०) नाम । भद्रङ्करण सं० क्लो० ) भद्र' क्रियतेऽनेन क ख्युन्, ममुच् । भद्रद्वीप ( स० पु० ) पुराणानुसार कुरुवर्षके अन्तर्गत मङ्गलसाधन । पक द्वीपका नाम। भद्रघन ( स० पु०) १ भद्रमुस्त । २ पिपासा।३ नागर- भद्रनामन् (संपु०) भद्र नाम यस्य । १ काष्ठकुट्ट पक्षी, मोथा। कठफोरवा नामक पक्षी। (स्त्री०)२ उत्तम नामयुक्त। भद्रचन्दनसारिवा ( सं० स्त्री०) कृष्णसारिवा। भद्रनामिका ( सं० स्त्रो० ) भद्र नाम यस्याः कप, टाप भद्रचारु ( स० पु० ) रुक्मिणी गर्भजात वासुदेवके अत इत्वं । लायन्तीवृक्ष । एक पुत्रका नाम । (हरिवंश ११८ अ०) भद्रनिधि ( सं० स्त्री० ) भद्रा निधयो ऽत्र । १ महादान- भद्रचूड़ (सं० पु०) भद्रा चूड़ा अस्य । लङ्कास्थायीवृक्ष। विशेष । हेमाद्रिके दानखण्डमें इस दानका विशेष विव- भद्रचोल -चोलराजभेद । चालवंश देखो । रण लिखा है। २ उत्कृष्ट रत्न । भद्रज ( स० पु० ) भदाय जायते इति जन-ड। इन्दयव। भद्रपदा (सं० स्त्री०) भद्र पदमासां । भाद्रपदा, पूर्वभाद्रपद भदजानि ( सवि.) १ सर्वाङ्गसुन्दरी स्त्रीयुक्त।। और उत्तरभाद्रपद नक्षत्र । (पु०) २ रुद्रपुत्रगण । भद्रपर्णा (सं० स्त्री० ) भद्राणि पर्णान्यस्याः टाप् । १ कट- भद्रतरुणी (सं० स्त्री०) भदा तरुणीब । कुब्जकवृक्ष, ; म्भरावृक्ष। २ प्रसारिणी। मालतोका पेड़। भद्रपर्णी ( सं० स्त्री० ) भद्राणि पर्णान्यस्याः, गौरादित्वात् भदता ( स० स्त्री० ) भद्रस्य, भावः तल, टाप् । भद्रत्व, ङीष् । १ गाम्भारी। २ प्रसारिणी। साधुता। भद्रपली--सुराष्ट्र के अन्तर्गत एक प्राचीन नगर। इसका भन्तुङ्ग ( स क्ली० ) तीर्थभेद । वर्तमान नाम बार्दोली है। कोई कोई इसका प्राचीन नाम भद्रतुरग (संक्ली० ) भद्रा तुरगा अत्र । १ जम्बूद्वीपके बारड़पल्लिका बतलाते हैं।