पृष्ठ:हिन्दी विश्वकोष भाग 1.djvu/३९४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अनध्यक्ष-अनध्याय ३८७ बन्दी। वश या मातहत नहीं। (पु०) २ अपने लिये काम करनेवाला बढ़ई या सुनार । अनध्यक्ष (सं० त्रि०) १ अप्रत्यक्ष, आंखसे छिपा। २ अध्यक्षशून्य, बे निगहबान । अनध्ययन (सं० लो०) अध्ययनराहित्य, तालीमकी २ पाठका अनध्याय, सबकको छुट्टी। अनध्यवसाय ( स० पु०) अध्यवसायशून्यता, लाइस्तक लाली ; ढीलापन। २ काव्यालङ्कारविशेष। यह कई सदृश गुणवाले पदार्थों में एकके सम्बन्धपर अनिश्चय दिखाता है। इसे सन्देहके अन्तर्गत हो समझना चाहिये ; क्योंकि इसमें अलङ्कारको कोई नई बात नहीं देख पड़ती। अनध्याय (सं० पु०) न योग्योऽध्ययनं अभावार्थे नज-तत् । १ अध्ययनाभाव, तालीमको बन्दी। न अधीयतेऽस्मिन् काले, अधिकरण घञ् । अध्ययनका निषिद्ध काल, जिस वक्त. पढ़ना-लिखना मना हो। मनुसंहितामें अनध्यायके कई कारण लिखे हैं,- “कर्णवेऽनिले रावी दिवा पांशुसमूहने । एतौ वर्गाखनध्यायावध्यावज्ञाः प्रचक्षते । १०२ । विद्यत्तनितवर्षेषु महोल्कानाच संप्लवे । आकालिकमनध्यायमैतेषु मनुरब्रवीत् ॥ १०३ एतां स्वभ्युदितान् विद्यात् यदा प्रादुष्क ताग्निषु । तदा विद्यादनध्यायमनृतौ चाचदर्शने ॥ १०४ निर्घात भूमिचलने ज्योतिषाचीपसर्जने । एतानाकालिकान् विद्यादनध्यायानृतावपि ॥ १०५ प्रादुष्क तेष्वग्निषु तु विद्युत्स्तनितनिखने । सज्योति: स्वादनध्याय: शेषे रावौ यथा दिवा ॥ १०६ निव्या नध्याय एव स्वादृयामेषु नगरेषु च । धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा ॥ १०७ अन्तर्गतशव ग्रामे वृषलव च सन्निधी। अनध्यायो रुद्यमाने समवाये जनस्व च ॥ १०८ उदक मध्यरावे च विणमूवस्व विसर्जने । उच्छिष्टः श्राइभुक् चैव मनसापि न चिन्तयेत् ॥ १०९ प्रतिग्टह्य दिजी विद्वानकोद्दिष्टस्य केतनं । वाहं न कीर्तयेत् ब्रा राशी राहोच सूतकै ॥ ११० यावर्दकानुदिष्टस्य गन्धो लपश्च तिष्ठति । विप्रस्व विदुषो देहे तावद ब्रह्म न कोर्तयेत् ॥ १११ शयान: प्रौढ़पादश्च कृत्वा च वावसक्थिकाम् । नाधीयौतामिष' जग ध्वा सूतकानाद्यमेव च ॥ ११२ नौहार वाणशब्द च सन्धयोरिव चोभयोः । अमावस्या चतुर्दश्योः पौर्णमास्वष्ट कामु च ॥ ११३ अमावस्या गुरु हन्ति शिष्यं हन्ति चतुर्द गौ । ब्रह्माष्टका पौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥ ११४ पांशुवर्षे दिशां दाहे गोमायुविरुने तथा । अखरोष्ट्रे च रुवति पक्तौ च न पठेदृद्दिनः ॥ ११५ नाधौयीत श्मशानान्ते ग्रामान्ते गोब्रजेऽपि वा। वसित्वा मैथुनं वासः शाद्धिक प्रतिस्टह्य च ॥ ११६ प्राणी वा यदि वा प्राणी वकिञ्चिच्छ्राधिकं भवेत् । तदालभ्याप्यनध्यायः प्राण्यास्यो हि दिन: स्म तः ॥ ११७ चौर रुपप्लुते ग्राम संभ्रमे चाग्निकारिते। आकालिकमनध्यायं विद्याद सर्वाशतेषु च ॥ ११८ उपाकर्मणि चोत्सगै विराब' क्षेपण स्म तम् अष्टकामुत्वहीराचमृत्वन्तासु च राविम् ॥ ११९ नाधीयीताश्चमारूढ़ो न वचन च हस्तिनम् । न नाव न खरं नोष्ट्र नेरिणस्थो न यानगः ॥ १२० न विवाद न कलहे न सेनायां न सङ्गरे। न भुक्तमा नाजीण न वमित्वा न मूक्तकै ॥" १२१ ( मनु ४५०) वर्षाकालमें रात्रिको प्रबल वायुके चलने और दिनको धूलि उड़नेपर अनध्याय होता है। मनुने कहा है, कि विद्युत् और मेघगर्जनके साथ वर्षा या उल्कापात होनेसे, जिस समय यह सब उत्यात आरम्भ हो, दूसरे दिन उसी समय तक, पढ़ना न चाहिये। होमकी अग्नि जलाते समय (सवेरे और सन्ध्याको) विजली चमकने और बादल गरजनेसे अनध्याय रहता है। अन्तरिक्षमें उत्यातध्वनि उठने, भूमिके कंपने और चन्द्रसूर्यादिके उपसर्गमें आका- लिक-अनध्याय होता है। होमाग्नि जलाने पीछे विद्युत् और मेघगर्जन होनेपर सज्योति अनध्याय होता है, अर्थात् दिनको होनेसे दिनको और रातको पढ़ने की छुट्टी रहती है। जो अतिशय धर्मके प्रार्थी हैं, उन्हें ग्राम, नगर और पूतिगन्धके स्थानमें नित्य अनध्याय समझना चाहिये। मृत देह न निकाले गये ग्राम और अधार्मिकके सन्निधानमें और रोदन- ध्वनि सुन पड़ने और बहुत लोगोंको जनता जमनेसे अनध्याय माना जाता है। जलके मध्य, मध्यरात्रि, मलमूत्र त्यागते समय, उच्छिष्ट मुख और श्राद्धका भोजन पाने पीछे, अहोरात्रि मनमें भी वेद न विचारे ।