पृष्ठ:हिन्दी विश्वकोष भाग 1.djvu/५९०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

५८४ अन्धराजवंश यथा ब्रह्माण पुराणे "काणायनमथोड त्य मुशमाण प्रसह्यताम् । शृङ्गानाञ्चैव यच्छ पक्षपयित्वा वली तथा ॥ किस्मको धन्धनातीयः प्राप्स्यन्तीमां वसुन्धराम् । सवयो विशति राजा भविता सिन् कः समाः ॥ कृष्णो धातास वर्षाणि सोऽटादश भविष्यति । श्रीमालकर्णिविता तस्य पुवस्तु वै महान् ॥ पूर्णोत्सङ्गस्तु वर्षाणि भविताष्टादशैव तु । पञ्चाशत समा षट् च शातकर्णिभविष्यति ॥ दश चाष्टौ च भविता तस्मालम्बोदरी नृपः । आपीलको हादश वै तव पुत्रो भविष्यति ॥ दश चाष्टौ च भविता राजा सौदास तेजसा । पञ्च व भाकरी राजा भविष्यति समा नृपः ॥ स्कन्द स्वामी समा सप्त तस्मात् राज्य करिष्यति । महेन्द्रः शातकर्णिस्तु भविष्यति समा वयं ॥ कुन्तलः शातकर्णिस्तु भविताष्टौ समा नृपः । एक संवत्सर' राजा शातिषेणो भविष्यति । चतुस्त्रि'शत्तु वर्षाणि पुलोमाथि भविष्यति । एकोनविशति मेघ: शातकणि तो मृपः ॥ भविता नेमिकथास्तु वर्षाणां पञ्चविशतिः । पञ्च स'वत्सर' पूर्ण हालो राजा भविष्यति ॥ पञ्च मण्डलक राजा भविष्यति महाबलः । भाव्य: पुरिकर्षणस्तु समास्त्वेष्येकवि'शतिः । मुन्दरः शातकर्णिस्तु वर्ष मेक भविष्यति । चकीरः शातकर्णिस्तु षन्मासान् वै भविषाति ॥ अष्टाविंशति वर्षाणि शिवस्खामी भविष्यति । राजा च गौतमीपुत्र एकविंशत् समा नृपः ॥ चतुर्विशति वर्षा णि पुलोमायिर्भविष्यति । शिवयो पुलमाथिस्तु चतस्रो भविता समाः ॥ शिवस्कन्दः शातकणि: भविताष्टौ समा नृपः । एकोनविंशति' राजा यज्ञयी शातकर्ण्य पि॥ षडेव भविता तस्मादिजयस्तु समा नृपः । चन्द्रवी शातकर्णि: च तस्य पुनः समास्त्रयः । पुलीमायिः समा सप्तदश तस्माद्भविष्यति । इत्ये ते वै नृपास्त्रि'शद भोचान्ति ये महीमिमां ॥ समा शतानि चत्वारि पञ्चषट सप्त च व हि। अन्धानां सस्थिते व शे तेषां भृत्यान्वये पुन: ॥ सप्त वान्धा भविष्यन्ति दशभौरा स्ततो नृपाः ॥" तथा मत्स्यपुराण- "शिमुकोऽन्धः सजातीयः प्राप्स्यतौमां वसुन्धराम् । वयोवि'शत् समा राजा शिकस्तु भविष्यति ॥ कृषामाता वरीयांस्तु अष्टादश भविष्यति । श्रीमल्लकणि भविता तस्य पुवस्तु वै यथा ॥ पूणोत्सङ्गस्ततो राजा वर्षाण्यष्टादशैव तु । पञ्चाशत' समा षट च सातकर्णिभविष्यति ।। दश चाष्टौ च वर्षाणि तस्य लम्बोदरः सुतः। आपीतको दश हे च तस्य पुबी भविष्यति ॥ दशचाष्टौ च वर्षाणि मेघस्वातिर्भविष्यति । शातिर्भविष्यति राजा समास्त्वष्टादशेव तु॥ स्कन्दस्वाति स्तथा राजा सप्तव तु भविष्यति । मृगेन्द्रः शातकणिस्तु भविष्यति समास्त्रयः ॥ कुन्तलः शातकर्णि स्तु भविताष्टौ समा नृपः । एकस'वत्सरी राजा सातिषणी भविष्यति ।। षट विशञ्च व वर्षाणि पुलोमाथिभविष्यति । अष्टाविशति वर्षाणि मेघसातिभविषाति । भवितारिष्टकर्णिस्तु वर्षाणि पञ्चविंशतिः ॥ ततः स'वत्सरान् पञ्च हालो राजा भविष्यति । पञ्च मण्डलको राजा भविधति समा नृपः ॥ पुरीन्द्रसैनी भविता तस्मात् सौम्यो भविष्यति । सुन्दरः शातकर्णिस्तु षन्मासान् वै भविषाति ॥ राजवण्यो विकर्णस्तु षन्मासो वै भविषाति। * अष्टाविंशति वर्षाणि शिवस्खातिर्भविषाति ॥ राजा च गोतमोपुवो ह्य कवि'शत्ततो नृपः । अष्टाविशत् सुतस्तस्य पुलोमा वै भविषाति ॥ शिवत्रो वै पुलुमात्तु सप्त व भविता नृपः । शिवस्कन्दः शातकणि भविता ह्यात्मजः समाः ॥ ऊनविंशति वर्षाणि यज्ञश्री: शातकर्णिकः । षड़े व भविता यस्मादिजयस्त समास्ततः ॥ चण्डी: शांतकर्णिस्तु तस्य पुवः समा दशः । पुलोमा सप्त वर्षाणि अन्तस्तेषां भविषाति ॥ एकोनविशति यते अन्धा भोक्षयन्ति वै महौं। तेषां वर्ष शतानि सुन चत्वारः षष्टिरेव च ॥ अन्ध्राणां सस्थिते राजा तेषां भृत्यान्वये नृपाः । सप्त वान्ध्रा भविषान्ति दशाभौरास्वथा नृपाः ॥” (विश्वकोष-कार्यालयका हस्तलिखित मत्स्यपुराण ग्रन्थ नं ४५२, पत्र ४१२) उपरोक्त दोनों पुराण, एतभिन्न विष्णुपुराण और श्रीम- द्भागवतसे अन्धराजगणको वंशतालिका उतारी गयो। (विश्वकोष कार्यालयका हस्तलिखित ब्रह्माण्डपुराण ग्रन्थ नं ४२०, पत्र ३१.)

  • "चकोर: शातिकर्णस्तु षन्मासान् वैभविष्यति ।” मुद्रित पुस्तककृतपाठः ।