पृष्ठ:Reva that prithiviraj raso - chandravardai.pdf/१५०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।
(१४०)

________________

ढ़ सकता' । इसमें कन्याहरण, संग्राम, विप्रलम्स आदि होते हैं । और प्राकृत-अप' की कथायों को सम्भवतः लक्ष्य करके महाकथे! या कथा के लण बताने वाले नवीं शताब्दी के रुद्रट ले --‘कथ' के आरम्भ में देवता और गुरु को नमस्कार, अपना तथा अपने कुल का परिचय देकर कथा का उद्देश्य कथन, प्रारम्भिक कथान्तर द्वारा प्रधान कहानी का आभास और सम्पूर्ण श्रृंगार का सम्यक-विन्यास करते हुए कल्यः-लाभ का अभीष्ट' बतलाया है । बारहवीं शती के अचार्य हेमचन्द्र ने महाकाव्य * ताक्षर गिना कर बाण भट्ट के हर्षचरित' सहा केवल संस्कृत गद्य में १----अपाद: पदसन्तानो गचमाख्यायिका कथा।। इति तस्य प्रभेदौ द्वौ तोराख्यायिका किल ।। २३ नायकेनैव बान्यान्य नायकेनेतरेण वा ।। स्त्रगणा विक्रियादोघो ना भूतार्थ शंसिन: ।। ३४ अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदररणात् ।। अन्य वक्ता स्वयं वेति कीदृग्वा भेदकारणम् । २५ वक्त्रं चापरवक्त्रं च सोच्छवासत्वं च भेदकम् ।। चिह्वाभाख्यायिकायाश्चेत् प्रसङ्गेन कथास्वपि ।। २६ छायादिवत् प्रवेश: किं न वक्त्रा परवक्त्रयोः । भेदश्च दृष्टो लम्भादिच्छवास वास्तु किं ततः ।। २७ तत् कथाख्यायिकेत्येक जातिः संज्ञाद्ववाङ्किता । अत्रैवान्नुभविष्यन्ति शेषाश्चाख्यानजातयः ।। २८ कन्याहरणसंग्रामविप्रलम्भोदयादयः । सर्गवन्धसमा एव नैहे वैशेषिका गुणा: ।।१, २६, काव्यादर्श; २----श्लोकैर्महाकथायामिष्टान् देवान् गुरून्नमस्कृत्यं । संक्षेपण निजं कुलमभिदध्यात्स्वं च केतृतया ।। २० सान्यासेन ततो लक्ष्वक्षरेण गर्छन । रचयेत् कथाशरीरं पुरेव पुरवर्णकप्रभुतीन् । २१ दौ कथान्तरं वा तस्यां न्यस्येत् प्रपन्वितं सम्यक् । लघु तावत् संधान प्रक्रान्तकथावतारीख ।}. २२ कन्यालाभफल वा सम्यग विन्यस्य सकलशृंगारम् ।। इति संस्कृतेन कुर्थात् कथमगद्येन चान्येन.१.१६, २३, काव्यालङ्कार;