सामग्री पर जाएँ

पृष्ठ:मनुस्मृति.pdf/१८४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

तृतीयाध्याय १८१ पौत्रमनन्तकम् ।।२००|| ऋषिम्य पितरो जाता पितृभ्यो देव- मानवाः । देवेभ्यस्तु जगन् सर्व चरम्याण्वनुपूर्वश' २०११॥ राजतै जनरेपामयी वा राजतान्वितैः । वार्यपि श्रद्धया इत्तम- ज्ञयायोपकल्पते ।।२०।। देवकार्याद द्विजातीना पितृकार्य विशिष्यते । देहि पितृकार्यग्य पूर्वमाप्यायनं श्रुतम् ।।२०३॥ तेपामारचभूतं तु पूर्व ढवं नियाजयेन् । रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्जितम् ।।२०४|| चायन्तं तदीहेत पित्राद्यन्तं न तद्ववेत् । पित्राद्यन्तं त्वीहमान क्षिप्रं नश्यति सान्वयः ॥२८५।। शुधि देश विविक्तं च गोमयेनोपलेपयेत् । दक्षिणाप्रवण चष प्रयलेनापपादयत् ।।२०३ा अवकाशे चोचेपु नदीतीरेषु चैव हि। विविक्तषु च तुष्यन्ति दत्त ने पितर सदा ॥२०७|| आसनेप- परलोपु धर्हिष्मत्सु पृथक पृथक् । उपस्पृष्ठोडकान्सम्यग्विांचा नुपवेशयेत् ।।२०८|| उपवेश्य तु तान्विानासनेष्वजुमुसिताम् । गन्धमाल्यै. सुरभिभिरचयेद्दवपूर्वकम ||२०९॥ तेपामु कमानीय सुपवित्रास्तिलानपि । अग्नौ कुहिनुज्ञातो ब्राह्मणे ब्रामणे, सह ||२१०॥ विराट के पुत्र सामसद् नाम वाले साध्यों के पितर हैं। मरीचिके पुत्र लोक विख्यात अग्निप्यात देवोके पितर हैं ।।१९।। चर्हिपद् नाम अत्रि के पुत्र दैत्य दानव यक्ष, गन्धर्व सर्प, राक्षस सुपर्स और किन्नरों के पितर हैं ।।१९६॥ सोमपा नाम ब्राह्मणों के और क्षत्रियों के इविभुज तथा वैश्यों के आज्यपा नाम और शूद्रो के सुकालिन पितर कहे हैं ॥१९७|| भूतु के पुत्र सोमपा और अहिरा केपुत्र हविष्मन्त और पुलस्त्य के पुत्र आज्यपा और