सामग्री पर जाएँ

पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६६३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ५ ब्राह्मण१४ ६४१ मण्डलस्थं पुरुष सत्र उत्तरोत्तर लोको. को प्रकाशता है, जो पुरुष इस गायत्री के चतुर्थ पाद को इस प्रकार जानता है वह सूर्यमण्डलस्थ पुरुप की तरह अवश्य सब संपत्तियों करके और यश करके प्रकाशमान होता है ॥ ३ ॥ . मन्त्र: ४ सैपा गायत्र्येतस्मिथस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्वैतत्सत्ये प्रनिष्टितं. चक्षुः सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानी द्वौ विवदमानावेयातामहमदर्शमह- मश्रीपमिति य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम तट्टै तत्सत्यं वले प्रतिष्ठितं प्राणो वै वलं तत्पाणे प्रतिष्ठितं तस्मादाहुबलथे सत्यादोगीय इत्येवं वेषा गायत्र्यध्यात्म प्रतिष्ठिता सा हैषा गयास्तत्रे प्राणा वै गयास्तत्माणास्तत्रे तद्यद्याचस्तत्रे तस्माद्गा- यत्री नाम स यामेवामूं सावित्रीमन्वाहैवैप सा स यस्मा अन्वाह तस्य प्राणाछत्रायते ॥ पदच्छेदः। सा, एपा, गायत्री, एतस्मिन् , तुरीये, दर्शते, पदे, परोरजसि, प्रतिष्ठिता, तत्, वा, एतत् , सत्ये, प्रतिष्ठितम् , चक्षुः, चे, सत्यम् , चक्षुः, हि, वै, सत्यम्, तस्मात्, यत् , इदानीम्, द्वौ, विवदमानौ, एयाताम् , अहम्, अदर्शम्, अहम् , अश्रौपम्, इति, यः, - एवम्, ब्रूयात् , अहम्, अदर्शम् , इति तस्मै, एव, श्रद्दध्याम, तत्, वा, एतत्,