पृष्ठ:काश्मीर कुसुम.djvu/२०१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

[ ३४ ] ने गौतम गोत्र को गोतमाङ्गिरस सुहल विप्रवर के ब्राह्मण ठकुर अल्हन के घुन ई झाठ बाझट दोनों भाइयों को हलद तालुके का गोंउली नाम गांव दिया है। स्वस्ति---'अकुण्ठात्कुण्ठवैकुण्ठकण्ठलुठत्करः । संरम्भः सुरतारम्भे सश्रियःश्रे- यसेऽरतुवः ॥ १॥ आसीदशीतयुति वंशजातक्ष्मापालमालामुदिवङ्गतासु । साक्षा- द्विवखानिवभूरिधाम्ना नाम्ना या विग्रहझ्त्युदारः ॥२॥ तत्सुतोऽभून्मचिन्द्रश्चन्द्र- धामनिभनिजम् । येनापारमकूपार पारेव्यापारितयशः ॥ ३ ॥ तस्याभूत्तनयानयक- रसिकः क्रांतद्विपन्मण्डलो विध्वस्तोद्धतवारघोतिमिरः श्रीचन्द्रदेवोनृपः । येनोदार- तरप्रतापशमितारोपप्रजोपद्रवम् । श्रीमङ्गाधिपुराधिराज्यमसमं दोर्विक्रमेणार्जितम् ॥४॥ तीर्थानि काशिकुशिकोत्तरकौशलेन्द्रस्थानीयकाीन परिपालयताभिगम्य ॥ हेमात्मतुल्य- मनिशंददता द्विजेभ्यो येनाङ्कता वसुमती शतास्तुलाभिः॥५॥ तस्यात्मजोविजय- पालइतिक्षितीन्द्रचूडामणिर्विजयतेनिजगोत्रचन्द्रः । यस्याभिपेक्कलशोल्लसितैःपयोभिः प्रक्षालितकलिरजःपटलंधरित्रयाः ॥ ६ ॥ यस्यासी द्विजयप्रयाणसमये तुझाचलौच्चै- श्रलन्माचत्कुम्भिपदक्रमायमभरत्रस्यन्महीमण्डलम् । चूड़ारत्न विभिन्नतालुगलितस- नास्टगुद्भासितः गेप.पेषवशादिवक्षणमसौक्रोडेनिलीनाननः ॥ ७ ॥ तस्मादजाय- त निजायत वाहुबल्लिवद्धावरुद्धनवराज्य गजोनरेन्द्रः। सान्द्रामृतद्रवमुचा प्रभवो गवां यो गोविन्दचन्द्रइति चन्द्रइवाम्बुराशेः ॥८॥ नकथमप्पलभत्तरणक्षमास्तिस्टषु- दिक्षुगजानथवत्रिणः । ककुभिवभ्रमुरभ्रमुवल्लभ प्रतिभटाइवयस्यघटागजाः ॥ ९ ॥ सोयं समस्तराजचक्रसंसेवितचरणाः परमभट्टारक महाराजाधिराज परमेश्वर परममाहेश्वर निज भुजोपाजिल श्रीकान्यकुब्जाधिपत्य श्रीचन्द्रदेवपदानुयात परम भट्टारक महाराजाधिराज परमेश्वर परम माहेश्वराश्वपति गजपति नरपति राज्य- त्रयाधि विविध विद्या िवचारवाचस्पतिः श्रीमद्गोविन्दचन्द्रदेवो विजयी हलदोपपत्तना- यामगोंउलीग्राम निवासिनो निखिलजन पदानुपगत नपि च राजाराज्ञी युवराज मान्त्रिपुरोहित--प्रतिहार--सेनापति-भाण्डारिकाक्षपटलिकभिकनैमिमित्तिकान्तःपुरि- क--दूत--करि--तुरगपत्तनाकरस्थान्नागोकुलााधि पुरुपानाज्ञापयति बोधयत्या- दिशतिच यथा विदितमस्तुभवतां मयोपरिलिखितग्रामः सजलस्थल: सहोहलवणा- करः समत्स्याकरः सगर्तोखरः समधूवाम्रयनवाटिकः विटपतृणयुतोगोचरपर्य्यन्तः मोर्चाग्चत्तरः घटविबढ़:रूसीमापर्य्यन्तः द्वयशीत्यधिकैका दशशत संवत्सरे