पृष्ठ:काश्मीर कुसुम.djvu/९७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

तन कश्चिन् सहावैश्यः सुधा नोसकाः प्रभुः । मालीन् नागान्वये जात: क्षत्रियागा प्रियंका र: ॥ ८ ॥ हतेषु सर्वबालेषु व्याकुन्ताश्च कुले क्षणः । चतुः पञ्चावशेषेषूपायं समकारोत्तदा नौत्वा स बोलान् तान् सर्वान् खप्रियायै प्रदत्तवान् । तस्य भार्या साहामाजी सुशीला नास नामतः ॥ वात्सल्य मकरोत्तेषु यथा खोदरजे पृशं ॥ १० ॥ यहा निवर्तितो देवो नि:पात्री कृत्य पार्थिवान् । अचुस्तक्ष्य समागत्य तदृत्तं पिशुनास्तदा ॥ ११ ॥ पस्ति कश्चिन् महावैथ्यो क्षत्रियाणां प्रियं करः । रक्षितास्त न वाक्षारते क्षत्रिया गां नरोत्तम ॥ १२ ॥ तच्छुत्वा स हिजो धावल्ल ज्व सन्न रगो यथा । उद्यख्य परशु तत्र गतः कोधा कुले न्द्रियः ।। १३ ॥ तं दृष्ट्वा स महान् बैश्यः प्राप्तं कालान लोपमं । दुनिवारं मनुष्येभ्यो अत्ताशा बुध्या प्य पूजयत् ।। १४ ।। सारखतास्तु ये विप्राः क्षत्रियाणां पुरोहिताः । तेपि तवागमन् सर्वे यजमानहितेप्सवः ॥ १५ ।। . ऊचुः प्राचन यो विप्राः प्रणामानत कन्धराः ।। वैश्यः सुधा तत्पत्नौ भार्गवं भर्गबिक्रमं ॥ १६ ।। सबै अचुः नमो नमस्ते श्रित विग्रहाय । नमो नमस्ते कृत विग्रहाय । नमो नमस्ते कृत विग्रहाय । नसो नसस्त त प्रग्रहाय । नसते पूर्ण कामाय दुष्ट बामाय ते नमः ।