पृष्ठ:पदुमावति.djvu/६७४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

५५६ पदुमावति । २४ । मंत्री-खंड । [२५० -

नयन

वचन

- पुष्प की - हौरामनिहि = हीरामणि को। बेगि = बेगेन = शीघ्र । लेदू = ले कर = श्रालाय । आई '= श्रावद (आयाति) का भूत-काल, स्त्रीलिङ्ग का बहु-वचन । जनहुँ =जानाँ जाने = जान पडता है। बदद = वैद्य = बैद। श्रोखद = औषध = दवा। श्रावा = श्राव (श्रायाति ) का भूत-काल, पुंलिङ्ग, एक-वचन । रोगित्रा = रोगी। रोग = बीमारी। मरत = मरन् = मरते। जिउ = जीव = प्राण । पावा = पावद (प्राप्नोति ) का भूत-काल, पुंलिङ्ग, एक वचन । असोस = श्राशीम = आशीर्वाद । नदून - आँख । धनि = धन्या ( पद्मावती)। खोली = खोल (खोलति) का भूत-काल, स्त्रीलिङ्ग, एक-वचन । बिरह विरह = प्रिय वियोग। बदून =वैन कोइल = कोकिला= कोयल =पिक । जिमि = यथा = जैसे। बोलो = बोल (वदति) का भूत-काल, स्त्रीलिङ्ग, एक वचन । कवलहि = कमल मैं ( पद्मावती को)। विथा = व्यथा = पौडा । जसि = जैसी= यथा । बाढी = बाढद (बर्धते ) का भूत-काल, स्त्रीलिङ्ग, एक-वचन । केसरि = केशर = एक प्रसिद्ध पखडौ। बरन = वर्ण = रङ्ग । पिरि = पौली- पौत। हिश्र हृदय । गाढी= गाढ का स्त्रीलिङ्ग = गहिरो। कित = कुतः = क्यों । भा = बभूव =भया =श्रा। पेम = प्रेम । अंकूरू = अङ्कुर = अँखुआ । जउँ= यदि = जो । पद् = अपि निश्चय। गहन = ग्रहण। लोन्ह = लिया = अलात् । सूरू = सूर्य । छाँह = छाया । कद = को। करौ = कलौ। सकल = सब । बिभास = विभास प्रकाश = तेज = कान्ति। श्रास = - उम्मीद। तुम्ह = तुम ने। हरी= हरदु (हरति ) का भूत-काल, स्त्रीलिङ्ग, एक-वचन। पुरुख = पुरुष = मनुष्य । गंभीर = गभौर = गम्भीर। बोलहि = वदन्ति = बोलते हैं। काह = कस्यापि = किसी को वा क्वापि = कभौं । तउ= तर्हि = तो। अउरु = अपि च और । निबाह = निबाह = निबाहहि (निर्वाहयन्ति)= निवाहते हैं । प्रतना = एतावती = दूतनौ । बोल = बोली= बात । कहत = कथयन्ती मुख = मुंह। हो गई = हो गई। अचेत = अचेतन = बेहोश । पुनि पुनः = फिर । कद् = कर = से । चेत = चेतन = होश । सँभारी= सँभारद् (सम्भारयति) का भूत-काल, स्त्रीलिङ्ग का एक-वचन । उहद् = वही। बकत = -बकते = कहते । लेत = लेते ॥ (हौरामणि को ले पात्रो इस बात के) सुनने-हो के क्षण में पुरनि (ऐसी) धाई दौडौं और झट हीरामणि को ले श्राई। (हीरामणि का उस समय में ले आना ऐसा हुश्रा) जानों वैद्य ने औषध को ले आया और जानौँ रोग से मरते मरते रोगी ने प्राण पाया। (हीरामणि ने आते-हौ आशीस दी) धन्या ( पद्मावती) ने श्राशीस सुनते-हो अाशा कहते ।