पृष्ठ:पदुमावति.djvu/७१५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२७६ ] सुधाकर-चन्द्रिका। ततखन = तत्क्षणे - - - = भयात्रा। अयम् । हो बभूव भया=3था। दोहा। खपर लिए उहई पइ माँगइ मुण्हु न छाडइ बारु । बूझि देखु जो कनक कचउरौ देहु भौख नहिँ मारु ॥ २७६ ॥ उस क्षण में। सुनि= श्रुत्वा = सुन कर । महेस = महेश महादेव । लाजा लज्जित हुश्रा। भाटभट = -स्तुति करने-वाला। कला = अंश रूप। हो = भूत्वा = हो कर । बिनवा = बिनवडू (विनमति) का भूत-काल, प्रथम- पुरुष, एक-वचन । गधरब-सेन = गन्धर्ब-सेन । तुं =ढूं = त्वम् । महा = महान् = बड़ा । हउँ= हौं = अहम् = मैं । मूरति = मूर्ति। सुनु = श्टणु = सुन । कहा = कहते हैं कहा गया है कथ्यते । पद = अपि= निश्चय कर। जो = यः, यहाँ या । बात = वार्ता। होदू = भवति = होती है। भलि = भलौ =वर = अच्छौ। श्राग₹ = अये आगे। कहा चाहि = कहना चाहिए। का= क्या = किम् । भा = बभूव रोष = क्रोध । लाग₹ = लगने से लग्नतः । राज-कुवर =राज-कुमार। यह अस्ति = है। जोगी योगी । पदुमावति = पद्मावती। भाउ = बिभोगी = वियोगी = विरही। जंबूदोप जम्बूद्वीप। राज-घर = राज-ग्रह =राज-घराना। बेटा = वत्म वा वेत्र । लिखा = लेख । मो= सः = वह । जायते । मेटा मिटाया = मार्टि स्म (मजू शुद्धौ से)। तोरद = तवैव तेरा हौ। सुप्रर्दू =ाकेन = सुग्गे ने। जादू = पायाय =जा कर। प्रहि अमुम् दूसे । अाना श्रानयत् = ले आया। अउ = अपि = और । जा कर = यस्य = जिम का । बरोक = वरेक्षण = बरच्छा = बरेखौ। तु(त्वया = ते ने। माना = मानद (मन्यते ) का भूत-काल, प्रथम-पुरुष, पुंलिङ्ग, एक-वचन। पुनि पुनः = फिर। सुनौ = सुनद (श्हणोति ) का भूत-काल, प्रथम-पुरुष, स्त्रीलिङ्ग, एक-वचन । सिउ = शिव = महादेव । लोका= लोक। कुरुथ = करिए। बित्राह = विवाह = व्याह । धरम = धर्म बडबडा= बहत् । तो का तव = तुझे ॥ खपर = खर्पर = खप्पड । लिए = लिए हुए। उहई = वही = तामेव । माँग याचते = मांगता है। मुण्ड = मृतेऽपि मरने पर भौ। छाडद् = छोडे (छोटयेत् ) यहाँ छोडेगा। बारु = द्वार = बार । बुझि = सम्बुध्य = समझ कर = बूझ कर। देखु = पश्य = देख। मोना। कचउरी= कचौरी =तामा सोने का मेल । देह ददथ देओ । भौख = भिक्षा । मारु मारय = मारो॥ जाप्र=जाय करड = कनक