पृष्ठ:पदुमावति.djvu/७२४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

पदुमावती । २५ । सूरी-खंड । [२७८ का सङ्ग्राम। आग, भागे कहहि = कथयन्ति = कहते हैं। बात = वार्ता। जोगिहिँ = योगिनाम् = योगिनी का। हम हौं (मैं) का बहु-वचन । पाई = पावद ( प्राप्नोति) का भूत-काल, स्त्रीलिङ्ग, प्रथम-पुरुष, बहु-वचन । खन =क्षण । प्रक= एक। मँह = मध्ये = में। चाहत इहिँ = दृच्छन्ति = चाहते हैं। धाई धावनम् = धावा मारना । जउँ लहि- जब तक = यावद्धि। धावहिं = धावन्ति = दौडते हैं = धावा मारते हैं। श्रम = एतादृश। कि। खेलहु = खेलन्तु = खेलो। हसतिन्ह केर = हस्तिनाम् = हाथिौँ का। जूह = यूथ झुंड । सब = सर्वे। पेलहु = पोलयन्तु = पेलो = हुलाओ। जस = यथा = जैसे। गज = हस्तौ = हाथो। पेलि = पौलयित्वा = पेल कर = हुला कर । होद भवेत् = हो। रन= रण = अग्रे= भागे। तम = तथा तैसे। बगमेल वागमेल = वाग से वाग को मिलाना = मुठ भेर = डट जाना = ऊपर पहुँच जाना। करड कुर्वन्तु = करो। सँग = संग साथ । लागई = लगे हुए = लगन्तः। हमति हस्तौ = हाथौ। कि की। जउहि = यदा हि -जैसे-हौ । अगुसारी= अग्रसरण गमन। हनुवँत = हनुमान् = हनुमंत । तउहिँ = तदा हि तैसे-हो । लंगूर = लाडूल पोछ = पुच्छ । पसारी= पसार (प्रसारयति) का भूत-काल, स्त्रीलिङ्ग, प्रथम-पुरुष, एक-वचन। सो = सः = वह । सदन = सेनायाम् = सेना में। जौति जीतने के लिये जयार्थ। श्राई = श्रावद (आयाति) का भूत-काल, स्त्रीलिङ्ग, प्रथम-पुरुष, एक-वचन । सबहि सर्वेषाम् = सब को। लपेटि प्रपुव्य लपेट कर । (चालयति ) का भूत-काल, स्त्रीलिङ्ग, प्रथम-पुरुष, एक-वचन । बहुतक = बहुतरकः = बहुत एक = बहुत तो। टूटि = त्रुटित्वा टूट कर । भए = बभूवुः = हुए = हो गए। नउ-खंडा = नव-खण्ड नव टुकडे । जादू = यात्वा = जा कर। परे = परडू (परति) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, बहु-वचन । ब्रहमंडा ब्रह्माण्ड आकाश । फिरा करहिँ = भ्रमन्तः सन्ति = फिरा करते हैं = घमा करते हैं । अतरीखा = अन्तरिक्ष । अहे जो = यः = जो। लाख ते = वे। लौखा लौचा समुंद = समुद्र। परत = पडत-हौ= पतन्त एव । पावा = पाव (प्राप्नोति) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, एक-वचन। खोज -चिक = निशान पता । जहाँ यत्र । गरव गर्व = अभिमान। तह = तत्र । बेरा =बैंडा = वक्र = कठिनता। हमी हास्य-ठट्ठा। रोज = रुज= रोग ॥ - चला=चलाव श्रामन= थे = रहे।