पृष्ठ:प्रसाद वाङ्मय खंड 1.djvu/४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

।।श्री।। यस्यालोकपदेऽशेपभेयान्यामान्मानाञ्च शान्तायते माता सा जयते प्रमातृ जननी वैश्वी च विश्वोत्तरा शान्तात्कान्तमुदीयमान लहरी निव्याजलीतावती श्रृङ्गारोज्जवलचन्द्रकान्तवपुपी बैलोक्यदीपड्करी पश्यन्तीमरुणत्परापरजगत्सादाख्यमुक्ता चढ़ूं ज्ञानाभिन्न कलाकलड्करहिता सा एवं ह्त्योमय सम्पृक्तक्षपितान्तरावसुमती पीयूषपजन्यत कल्याणी करुणामयी प्रबोधनकरीमाम्नातमार्षोवच विच्छिति विहरन्ति मर्मपटले उत्क्रान्तभावेक्षिणी कृक्थीभूत प्रसाद वाड् मयनिधि सरक्ष्माण सदा


यद्विरजपदाब्जामृतरसाराधितोेऽहम्, तद्भवति!कृपामूर्त्तेंग्रन्थमुत्सङ्गितोत्ऽयम् विनयावतेन सम्पादकेन