पृष्ठ:प्रसाद वाङ्मय खंड 3.djvu/१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

________________

॥श्रो॥ यस्यालोकपदेऽशेपमेयान्मानाञ्च शान्तायते माता सा जयते प्रमात जननी वैश्वी च विश्वोत्तरा शान्तात्कान्तमुदीयमान लहरी निर्व्याजलीलावती शृङ्गारोज्ज्वलचन्द्रकान्तवपुषी त्रैलोक्यदीपङ्करी पश्यन्तीमरुणत्परापरजगत्सादाख्यभुक्ता च भू ज्ञानाभिन्न कलाकलङ्करहिता सा एवं हिस्योमय सम्पृक्त क्षपितान्तरावसुमती पीयूषपर्जन्यत. कल्याणी करुणामयी प्रबोधनकरीमाम्नातमार्पोवच विच्छित्ति विहरन्ति मर्मपटले उत्क्रान्तभावेक्षिणी मृक्थीभूत प्रसादवाङ्मयनिधि सरक्ष्यमाण सदा यद्विरजपदान्जामृतरसाराधितोऽहम्, तद्भवति । कृपामूर्तर्ग्रन्यमुत्सङ्गितोऽयम् विनयावतेन सम्पादकेन