पृष्ठ:बीजक.djvu/२६२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

________________

(२१२) बीजक कबीरदास । होइहैं, सो पीछलिखिआये हैं । जवउद्धारकर्ता साहब प्रकटहोइ हैं तब जे देखन वारे सुननवारे हसरूप में स्थित देई वहीरूपते देखे सुनै हैं सच्चिदा नन्दात्मको ( भगवान् पच्चिदानन्दात्मिका अस्यव्यक्तिः ) यह श्रुति करिकै एकरूपताकहि आये हैं । याहीते लोकहूको व्यापक कह्यो । औ नारायण जो रामावतार अशोकवाटिकामें लालाकियो सो बर्णनकरि मन वचनके परे ने साहव तिनके लीलाको व्यंजितकैरै हैं । सो व्यंजित तो करे हैं परन्तु मनबचनके परे जेसाहब तिनके नामरूप लीलाधाम मनवचनके परे साकल्य करिकैव्यजितऊ नहीं करिसकै हैं । सो यह बातजो कोई साहब करिकै हंसरूपपायें हैंसोसाहबके मनकारकै साहबको नामादिक जाने है।औ जपै है औ साहबके दिये रूपकी आंखीते साहबको देखे है । तामें वेदसारोपनिषत् को प्रमाण ॥ ३७॥ ( जनकहवैदेहो याज्ञवल्क्यमुपसृत्यपप्रच्छकोहवैमहान्पुरुषेयंज्ञात्वहविमुक्तोभवतीति ॥ १ ॥ सहोवाचकौशल्योरघुनाथएवमहापुरुषः तस्यनामरूपधाम लीला मनो वचनाद्यविषयाः सपुनरुवाचेदृशं कथमहं शक्लयांक्ज्ञिातुंज्ञापकाज्ञानादितिसपुनः प्रतिवक्ति अथैते श्लोकाभवंति ।। विरजायाः परेपारेलोकोवैकुण्ठसंज्ञितः ॥ तन्मध्येराजतेयोध्या सच्चिदानन्दरूपिणी ॥ ३ ॥ तत्रलोचतुर्बाहू राभेनारायणः प्रभुः ॥ अयोध्यायांयदाचास्य अवतारोभवदिह ॥ ४ ॥ तदास्ति रामनामे दमव: रिविधैविभोः ॥ तन्नाम्नोनामरहितस्याम्ना तं नाम तस्यहि ॥ ५ ॥ दशकठवधाद्यादिलीलाविष्णोः प्रकीर्तिताः ॥ सकदाचिच्च कल्पेस्मैिंलोकेसाकेतसंज्ञिते ॥ ६ ॥ पुष्पयुद्धेरघूत्तंसः करोति सखिभिः सह ॥ ७॥कस्मि कल्पेतुरामोसी बाणजन्येच्छया.वभुः ॥ तैरेवसखिभिः सार्द्धमाविर्भूय रघूहः ॥ ८ ॥ रावणादिवधेलीला यथाविष्णुः करोतिसः ॥ तथायमपितत्रैवकरोतिविविधाः क्रियाः ॥ ९ ॥ क्रियाश्च वर्णयित्वाथ विष्णुलीलाविधानतः ॥ लीलानिर्वचनीयत्वंतते भवतिसूचितम् ॥ १० ॥ किंचायोध्यापुरीनामसाकेतइतिसोच्यते ॥ इमामयोध्यामाख्याय सायोध्यावण्यतेपुनः ॥ ११ ॥ अनिवांच्यत्वमेतस्याव्यक्तमेदानुभूयते ॥ रामावतारमाधत्तविष्णुः साकेतसंज्ञिते ॥ १२ ॥ तद्रूपवर्णयित्वानिर्वचनीयप्रभोः पुनः ॥ रूपमाख्यायतेविद्भिर्महतः पुरुषस्य हि ॥ १३ ॥ इत्यथर्वणवेदवेदसारोपनिषदिप्रथमखण्डे ) श्रीकबीरजीका यहीमत है कि, साकेतछोड़िकहूं नहींनाय है नित्यबिहारी हैं ॥ ११ ॥ इति आठवांशब्द समाप्त ।