पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१८२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

. . १६६ बृहदारण्यकोपनिपद् स० ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स य एतमेवमुपास्ते जिप्णुपिराजिष्णुर्भवत्यन्यतस्त्य- जायी ॥ पदच्छेदः। सः, ह, उवाच, गार्ग्यः, यः, एव, अयम् , वायौ, पुरुषः, एतम् , एव, अहम्, ब्रह्म, उपासे, इति, सः, ह, उवाच, अजातशत्रुः, मा, मा, एतस्मिन् , संवदिष्ठाः, इन्द्रः, वैकुण्ठः, अपराजिता, सेना, इति, वै, अहम्, एतम्, उपासे, इति, सः, यः, एतम् , एवम् , उपास्ते, जिष्णुः,ह, अपराजिष्णुः, भवति, अन्यतस्त्यजायी ॥ अन्वय-पदार्थ । + पुनः फिर । सा वह । ह-प्रसिद्ध । गार्ग्य: गर्गगोत्रोत्पन्न बालाकी । उवाच-बोला कि । यःजो। एव-निश्चय करके । अयम्-यह । वायौ वायु में । पुरुषः-पुरुप है। अहम्-मैं । एतम् एव-इसही पुरुप को। ब्रह्म-ब्रह्म । इति करके । उपासे- उपासना करता हूँ ।+ इति-ऐसा। + श्रुत्वा-सुनकर । सः वह । अजातशत्रु:-अजातशत्रु राजा । उवाच-बोला कि । एतस्मिन्-इस ब्रह्म विपे ।मा मा संवदिष्ठाः ऐसा मत कहो, ऐसा मत कहो। +अयम् यह । इन्द्रः ऐश्वर्यवाला । वैकुण्ठः= अजय वायु अधिष्ठान पुरुप है । + च-और I + मरुताम्-पवनों के मध्य में । अपराजिता सेना इति-अपराजिता यानी अजीत सेना है । वै=निश्चय करके । अहम्-मैं । एतम्-इसकी । उपासे-उपासना करता हूँ । इति इस प्रकार । यःजो ।