पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२२२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२०६ बृहदारण्यकोपनिषद् स० मन्त्र: ५ अथामूर्त प्राणश्च यश्चायमन्तरात्मनाकाश एतद- मृतमेतद्यदेतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैप रसो योऽयं दक्षिणेऽक्षन्पुरुपस्त्यस्य ह्येप रसः ॥ पदच्छेदः। अथ, अमूर्तम्, प्राणः, च, यः, च, अयम् , अन्त- रात्मन् , आकाशः, एतत् , अमृतम्, एतत् , यत्, एतत् , त्यम् , तस्य, एतस्य, अमूर्तस्य, एतस्य, अमृतस्य, एतस्य, यतः, एतस्य, त्यस्य, एषः, रसः, यः, अयम् , दक्षिणे, अक्षन्, पुरुषः, त्यस्य, हि, एपः, रसः ॥ अन्वय-पदार्थ। अथ अब । अमूर्तम्-अमूर्त के बारे में। + उच्यते-उप- देश किया जाता है । यः च-जो । अयम् च यह । अन्त. रात्मन्-हृदय के भीतर । आकाशा-याकाश है। + च-और । + यःम्जो। प्राणाप्राण है ! + च-और जितने प्राण और धाकाश के भेद हैं । एतत्वही । अमृतम् श्रमरधर्मी है। पतत्-वही। यत्-गमनशील है । एतत्-यही । त्यम् अव्यक्त है । तस्य-उसी । एतस्य इस । अमूर्तस्य-प्रमूर्तिमान का। पतस्य अमृतस्य इस श्रमरधर्मी का। एतस्य यतः= इस चलनशील का । एतस्य-इस । त्यस्य-अव्यक्त का । यः जो । एप: यह । रसः सार है। अयम्-यही। दक्षिणे दहिने । अक्षन्नेत्र में । पुरुषा-पुरुप है । त्यस्य-तिस अव्यक्त का यानी श्राकाश और वायु का । हि-ही । एप: यह नेत्रस्थ पुरुप । रसासार है।