पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२६७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ५ २५१ हृदि, , - पदच्छेदः। अयम्, आकाशः, सर्वेषाम्, भूतानाम् , मधु, अस्य, आकाशस्य, सर्वाणि, भूतानि, मधु, यः, च, अयम् , अस्मिन् , आकाशे, तेजोमयः, अमृतमयः, पुरुपः, यः, च, अयम् , अध्यात्मम् , आकाशः, तेजोमयः, अमृतमयः, पुरुषः, अयम् , एव, सः, यः, अयम्, आत्मा, इदम् , अमृतम्, इदम् , ब्रह्म, इदम् , सर्वम् ॥ अन्वय-पदार्थ। श्रयम्-यह । आकाशाकारा सर्वपाम्सब । भूतानाम् भूतों का । मधु-पार है अथवा सब प्राणियों को प्रिय है। अस्य इस । आकाशस्य-श्राकाश के । सर्वाणिसव । भूतानि भूत । मधु-सार हैं अथवा अाकाश को सब प्राणी प्रिय हैं। च-ौर । यःमो। अस्मिन्-इस । आकाशे-अाकाश में । श्रयम्-यह । तेजोमयः प्रकाशरूप । अमृतमयः अमरधर्मी । पुरुषःशुरुष । अयम् एवम्यही। सावह है । यः जो। अध्यात्मम्-देह में । हृदि हृदय विपे । अयम्=यह । आकाशः= अाकाशव्यापी । तेजोमयःलेजोमय । अमृतमय:-अमृत- मय । पुरुपा-पुरुप है। च-और । याजो । अयम्-यह हृदय-सम्बन्धी । आत्मा यात्मा यानी पुरुष है । इदम् यही । अमृतम्-अमर है । इदम्यही । ब्रह्मब्रह्म है । इदम् यही। सर्वम् सर्वशक्रिशाली है। भावार्थ। हे मैत्रेयि, देवि ! यह दृश्यमान आकाश सब भूतों का सार है, अथवा सब प्राणियों को प्रिय है, और सब भूत आकाश के सार हैं, अथवा आकाश को सब प्राणी प्रिय हैं, और ANA