पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२७१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ५ २५५ हुये है, यही अमर है, यही ब्रह्म है, यही सर्वशक्तिमान् है, यही तुम्हारा रूप है ॥ १२ ॥ मन्त्रः १३ इदं मानुपर्छ सर्वेषां भूतानां मध्वस्य मानुपस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्मानुपे तेजोमयोऽ- मृतमयः पुरुषो यश्चायमध्यात्म मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मदछ सर्वम् ।। पदच्छेदः। इदम्, मानुषम्, सर्वेषाम्,. भूतानाम् , मधु, अस्य, मानु- पस्य, सर्वाणि, भूतानि, मधु, यः, च, अयम्, अस्मिन् , मानुपे, तेजोमयः, अमृतमयः, पुरुषः, यः, च, अयम् , अध्यात्मम् , मानुपः, तेजोमयः, अमृतमयः, पुरुषः, अयम्, एव, सः, यः, अयम्, आत्मा, इदम्, अमृतम्, इदम्, ब्रह्म, इदम् , सर्वम् । अन्वय-पदार्थ । इदम् यह। मानुपम् मनुष्यजाति । सर्वेषाम् सब। भूता- नाम्-भूतों का । मधु-सार है अथवा सब प्राणियों को प्रिय है +च-और । अस्य-इस ।मानुपस्य-मनुष्यजाति का। सर्वाणि- सय । भूतानि-भूत । मधु-सार है अथवा सव प्राणी इसको प्रिय है। च और । यःो। अयम्-यह । अस्मिन्-इस । मानुपे-मनुष्यजाति में। तेजोमयः प्रकाशरूप । अमृतमयः- अंमरधर्मी । पुरुपः-पुरुष है । + च-और । यः-जो । अयम् यह । अध्यात्मम्-शरीरविपे । मानुपः मनुष्यव्यापी । तेजो- मंया तेजोमय । अमृतमया अमृतमय । पुरुष-पुरुष है।