पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३४४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

३३० बृहदारण्यकोपनिषद् स० पतञ्चलं काप्यं याज्ञिकाश्च वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति सोऽब्रवीत्पतञ्चलः काप्यो नाई तद्भगवन्वेदेति सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकाश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोक परं च लोक सर्वाणि च भूतानि योऽन्तरो यमयनीति सोऽब्रवी- स्पतञ्चलः काप्यो नाहं तं भगवन्वेदेति सोऽनवीन पतञ्चलं काप्यं याज्ञिकाश्च यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स भूतवित्स आत्मवित्स सर्वविदिति तेभ्यो- ऽब्रवीत्तदहं वेद तब्बेत्त्वं याज्ञवल्क्य सूत्रमविदा स्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मृर्धा ते विपतिप्यतीति वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति यो वा इदं कश्चिद् ब्रूयाद्देद वेदेति यथा वेत्थ तथा बृहीति ॥ पदच्छेदः। अथ, ह, एनम् , उद्दालकः, आरुणिः, पप्रच्छ, याज्ञ- वल्क्य, इति, ह, उवाच, मद्रेषु, अवसाम, पतञ्चलस्य, काप्यस्य, गृहेपु, यज्ञम्, अधीयानाः, तस्य, आसीत् , भार्या, गन्धर्व- गृहीता, तम्, अपृच्छाम, कः, असि, इति, सः, अब्रवीत् . कबन्धः, आथर्वणः, इति. सः, अब्रवीत् , पतञ्चलम् , काप्यम्, याज्ञिकान् , च, वेत्थ, नु, त्वम् , काप्य, तत् , सूत्रम् , येन, अयम्,