पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३५०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

. . ३३६ बृहदारण्यकोपनिपद् स० भवन्ति तस्मादै गौतम पुरुष प्रेतमाहुर्मस्रथसिपता- स्याङ्गानीति वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीत्येवमेवैतद्याज्ञवल्क्यान्तर्यामिणं बृहीति ॥ पदच्छेदः। सः, ह, उवाच, वायुः, वै, गौतम, तत् . सूत्रम् , वायुना, वै, गौतम, सूत्रेण, अयम्, च, लोकः, परः, च, लोकः, सर्वाणि, च, भूतानि, संदृब्धानि, भवन्ति, तस्मात् , बै, गौतम, पुरुषम् , प्रेतम्, आहुः, व्यस्रसिपत, अस्य , अङ्गानि, इति, वायुना, हि, गौतम , सूत्रेण, संदृब्धानि, भवन्ति, इति, एवम् , एव, एतत् , याज्ञवल्क्य, अन्तर्यामिणम् , ब्रूहि, इति ।। अन्वय-पदार्थ। सावह याज्ञवल्क्य । ह स्पष्ट । उवाच-बोले कि । गौतम है गौतम!। तत्-वह । सूत्रम्-सूत्र । वै-निश्चय करके । वायुःवायु है । गौतम-हे गौतम!। वायुनावायुरूप । सूत्रेण-सूत्र करके । वै-ही । अयम्=यह । लोकः च-लोक । च-और । परः च%3 पर । लोका-लोक । + च-और । सर्वाणि-सब । भूतानि- प्राणी । संदृब्धानि भवन्ति-प्रथित हैं । तस्मात्-इस लिये । गौतम हे गौतम! । प्रेतम्=मरे हुये । पुरुषम-पुरुप को । वै निस्सन्देह । आहुः कहते हैं कि । अस्य-इसके । अगानि-श्रण। व्यस्त्रंसिषत ढीले होगये हैं । हि-क्योंकि गौतम-हे गौतम !। वायुना वायुरूप । सूत्रेण-सूत्र करके । संदृब्धानि भवन्ति- सब अङ्ग अथित होते हैं । इति-ऐसा । + श्रुत्वा-सुन कर । गौतमः गौतम ने । आह कहा । याज्ञवल्क्य हे याज्ञवल्क्य !!