पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३७१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण ७. ३५७ यति-नियमबद करता है । एषः वही । ते-तेरा । अमृत:- अविनाशी । श्रात्मान्धात्मा । अन्तर्यामी-अन्तर्यामी है। भावार्थ । जो विज्ञान के अन्तर स्थित है, जो विज्ञान के बाहर स्थित है, जिसको विज्ञान नहीं जानता है, जो विज्ञान को जानता है, जिसका शरीर विज्ञान है, जो विज्ञान के भीतर बाहर स्थित होकर विज्ञान को शासन करता है, जो आपका आत्मा है, जो अमृतस्वरूप है, यही वह अन्तर्यामी है ॥२२॥ मन्त्रः २३ यो रेतसि तिष्ठन् रेतसोऽन्तरो यछ रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येप त आत्मान्तर्याम्य- मृतोऽदृष्टो द्रष्टाऽश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता नान्योऽतोस्ति द्रष्टा नान्योऽतोस्ति श्रोता नान्योऽतोस्ति मन्ता नान्योऽतोस्ति विज्ञातैप त आत्मान्तर्याम्यमृतो- ऽतोन्यदाः ततो होदालक आरुणिरुपरराम ।। इति सप्तमं ब्राह्मणम् ॥ ७ ॥ पदच्छेदः। यः, रेतसि, तिष्ठन् , रेतसः, अन्तरः, यम् , रेतः, न, वेद, यस्य, रेतः, शरीरम् , यः, रेतः, अन्तरः, यमयति, एपः, ते, आत्मा, अन्तर्यामी, अमृतः, अदृष्टः, द्रष्टा, अश्रुतः, श्रोता, अमतः, मन्ता, अविज्ञातः, विज्ञाता, न, अन्यः, अस्ति, द्रष्टा, न, अन्यः, अतः, अस्ति, श्रोता, न, अन्यः, . अतः, अस्ति, मन्ता, न, अन्यः, अतः; अस्ति, विज्ञाता, अतः,