पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४१९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण ९ ४०५ वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायण, स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुपछ सर्वस्यात्मनः परायणं यमात्थ य एवायं पुत्रमयः पुरुषः सः एष वदैव शाकल्य तस्य का देवतेति प्रजापतिरिति होवाच ॥ पदच्छेदः। रेतः, एव, यस्य, आयतनम्, हृदयम् , लोकः, मनः, ज्योतिः, यः, वै, तम् . पुरुषम्, विद्यात्, सर्वस्य, श्रात्मनः, परायणम्, सः, वै, वेदिता, स्यात् , याज्ञवल्क्य, वेद, वै, अहम् , तम्, पुरुपम्, सर्वस्य, आत्मनः, परायणम् , यम् , आत्थ, यः, एव, अयम्, पुत्रमयः, पुरुषः, सः, एषः, वद, एव, शाकल्ये. तस्य, का, देवता, इति, प्रजापतिः, इति, ह, उवाच ॥ अन्धय-पदार्थ । यस्य-जिस पुरुष का । रेतःवीर्य । एवम्ही । आयतनम्- रहने की जगह है। मनः मन । ज्योति प्रकाश है। य:जो। सर्वस्य-सबके । आत्मनःस्थात्मा का । परायणम्-परम प्राश्रय है । तम्-उस । पुरुषम्=पुरुप को। या जो । विद्यात्= जानता है । सान्त्रह । याज्ञवल्क्य वै-हे याज्ञवल्क्य ! । निश्चय करके । वेदिता-सबका ज्ञाता । स्यात् होता है । + याश- वल्क्या याज्ञवल्क्य ने । + आह-उत्तर दिया कि । यम्- जिसको । सर्वस्य-सबके । आत्मनः प्रात्मा का । परायणम् परम आश्रय । आत्थ-तुम कहते हो। तम्-उस पुरुषम् पुरुप को। अहम् मैं । वै-भली प्रकार । वेद-जानता हूँ। अयम् वह । एवम्ही । पुत्रमयः पुत्रसम्बन्धी । पुरुषः पुरुष 1