पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ? ब्राह्मण ३ २७ - वदति तदात्मने ते विदुरनेन वैन उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदम- प्रनिरूपं वदनि स एवं स पाप्मा । पदच्छेदः। ते, ह, वाचम् , ऊचुः, त्वम्, नः, उद्गाय, इति, तथा, इति, तेभ्यः, बाक्, उदगायत्, यः, वाचि, भोगः, तम्, देवेभ्यः, श्रागायत्, यत्, कल्याणम् , वदति, तत् , आत्मने, ते, बिदुः, अनेन, बै, नः, उद्गात्रा, अत्येष्यन्ति, इति, तम्, अभिगृत्य, पाप्मना, अविध्यन्, सः, यः, सः, पाप्मा, यत्, एव, इदम् , अप्रतिरूपम्, वदति, सः, एव, सः पाप्मा ।। अन्वय-पदार्थ। नेवे देवता । हनिश्चय के साथ । वाचम् वाग्देवी से । ऊचुः कहने भये कि । + देवि है देवी!। त्वम्-तू ।नः हमारे कल्याणार्थ । उद्गाय-उद्गातृ बनकर उद्गीथ का गान कर । तथा इति-बहुत अच्छा । इति-ऐसा । + उक्त्वा-कहकर । वाक्-वाग् देवी । तेभ्यः-उन देवताओं के कल्याण के लिये । उदगायत्-उद्गीथ का गान करती भई । + तदातिसके पोछे । वाचि-वाणी में । यः जी। भोगः फल है। तम्-उसको । +त्रिभिः+पवमानः तीन पवमान स्तोत्र करके । देवेभ्यः-देवतों के हित के लिये । श्रागायत्-वह वाणो देवी भली प्रकार गाती भई। +च-और । यत्-जो । कल्याणम्-मंगलदायक वस्तु है । +अवशिष्टनरस्तोत्र:=बचे हुए पवमान नौ स्तोत्रों करके। तत्-उसको। आत्मने-अपने हित के लिये । वदति-गाती भई । + तदा तव । ते-वे असुर । विदुःजानते भये कि । 1