पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४४७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीगणेशाय नमः । अथ चतुर्थोध्यायः। अथ प्रथमं ब्राह्मणम् । जनको ह चैदेह आसांचक्रेऽथ ह याज्ञवल्क्य आव- ब्राज । तछ होवाच याज्ञवल्क्य किमर्थमचारीः पशू-. निच्छन्नएवन्तानिति । उभयमेव सम्राडिति होवाच ।। पदच्छेदः। जनकः, ह, वैदेहः, आसांचक्रे, अथ, ह, याज्ञवल्क्यः, श्राववाज, तम् , ह, उवाच, याज्ञवल्क्य, किमर्थम् , अचारी, पशून् , इच्छन् , अएवन्तान् , इति, उभयम्, एव, उनाट् , इति, ह, उवाच ॥ अन्वय-पदार्थ। यदा-जव । हम्प्रसिद्ध । वैदेहः विदेहाधिपति । जनका राजा जनक । श्रासांचक्रे-गद्दी पर बैठे थे । अथ-तब। ह- प्रसिद्ध । याज्ञवल्क्या-विद्वान् याज्ञवल्क्य । श्रावनाज-बातें भये । जनकराजा जनक ने । तम्-उन याज्ञवल्क्य से । हस्पष्ट । उवाच-प्रश्न किया कि भगवन्तः हे पूज्य ! प्राप। किमर्थम्-किस अर्थ । अचारी आये हैं । पशन-पशुओं की। + अथवा अथवा । अण्वन्तान् सूक्ष्म उपदेश देने के अर्थ,। “इच्छन्-इच्छा करते हुये । + अचारी: आये हैं । ह-तब । 1 २८