पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

2 अध्याय १ ब्राह्मण ३७ इसलिये वहीं यह पाप है जिस करके वह मनोदेव इस अयोग्य वस्तु को संकल्प करता है, यानी योग्य वस्तु की इच्छा करता है, और इसी प्रकार त्वचा आदि इन्द्रियाभिमानी देव- ताओं को भी अपने पाप करके वे असुर वेधते भये ॥ ६ ॥ मन्त्र: ७ अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एप माण उदगायत्ते विदुरनेन वैन उद्गात्राऽत्येप्यन्तीति तदभिद्रुत्य पाप्मनाऽचिव्यत्सन्स यथाऽश्मानमृत्वा लोप्टो विश्वसेन इव विश्वंसमाना विवंचो विनेगुस्ततो देवा अभवन्पराऽसुरा भवत्यात्मना पराऽस्य द्विपन्भ्रातृव्यो भवति य एवं वेद ।। पदच्छेदः। वाथ,ह, इमम् , अासन्यम, प्रागणम्, ऊचुः,त्वम्,नः,उद्गाय, इति, तथा, इति, तेभ्यः, एपः, प्राणः, उदगायत्, ते, विदुः, अनेन, 4, नः, उद्गात्रा, श्रत्येप्यन्ति, इति, तत्, अभिद्रुत्य, पाप्मना,अविव्यत्सन् ,सः, यथा,अश्मानम् , ऋत्वा,लोप्टः,विध्वं- सेत, एवम् , ह, एव, विध्वंसमानाः, विष्वंच:, विनेशुः, ततः, देवाः, अभवन् , परा, अमुराः, भवति, आत्मना, परा, अस्य, द्विपन्, भ्रातृव्यः, भवति, यः, एवम् , वेद ।। अन्वय-पदार्थ । अथ ह इसके पीछे । + ते वे देवता । इमम्-इस । श्रासन्यम्-मुख्य ! प्राणम्-प्राण से । ऊचुः कहते भये कि । त्वम्-तू नि: हमारे कल्याणार्थ । उद्गाय-उद्गाता बनकर उद्गीथ .

. , -