पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६६४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

वृहदारण्यकोपनिषद् स० सत्यम् , बले, प्रतिष्ठितम्, प्राणः, वै, बलम्, तत् , प्राणे, प्रतिष्ठितम् , तस्मात्, आहुः, बलम्, सन्यात्, ओगीयः, इति, एवम् , उ, एषा, गायत्री, अध्यात्मम् , प्रतिष्टिता, सा, ह, एपा, गयान्, तत्रे, प्राणाः, वै, गयाः, तत्, प्राणान्, तत्रे, तत् , यत्, गयान् , तत्रे, तस्मात् , गायत्री, नाम, सः, याम् , एव, अमूम्, सावित्रीम्, अन्याह, एव, एपः, सा, सः, यस्मै, अन्वाह, तस्य, प्राणान्, त्रायते ॥ अन्वय-पदार्थ। सा-वही । एपा-ग्रह । गायत्री-गायनी । पतस्मिन् इस। तुरीये-तुरीय । परोरजसि-प्रकृति में परे । दर्शते पदे दर्शत पाद में । प्रतिष्ठिता=स्थित है । तत् च-सोई दर्शत पाद। सत्ये सत्य में । प्रतिष्ठितम् स्थित है । तत्-सोई । सत्यम्- सत्य । वै-निश्चय करके । चक्षुः चनु है। हिम्क्योंकि । चतु:- चक्षु । सत्यम् सत्य । वैप्रसिद्ध है । तस्मात् इस लिये । यत् जो कुछ। इदानीम् इम काल में। अहम मैं । श्रदर्शम् देख चुका है। अहम्-मैं । अनौपम्युन चुका है । इति ऐसा । विवदमानो-वाद करनेवाले । द्वी-दो पुरुष । एयाताम्-धावें तो । + तयोः उनमें से । यःजो । एवम् पेसा । यात्-कहे कि । अहम मैं । अदर्शम् इति-देख चुका है। तस्मै एव=उसी को । श्रध्याम हम सत्य मानेंगे । तत्-तिसी कारण । तत्-वह सत्य । + चतुपि= चक्षु में । + प्रतिष्ठितम् स्थित है । + तत्-सोई । सत्यम् सत्य । वले-बल विपे । प्रतिष्ठितम्=स्थित है। हि-क्योंकि । प्राणायाण । वै-ही । बलम्बल है । तस्मात् इस लिये। प्राणेप्राण में । तत्-सह सत्य । प्रतिष्ठितम्-स्थित है। तस्मात् इसी लिये । बलम्माण को । सत्यात्-सत्य से ।