पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७१४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

७०० .. बृहदारण्यकोपनिपद् स० चिनगारियां । अवान्तरदिशः उपदिशायें है । तस्मिन् उसी। एतस्मिन्-इस । अग्नी अग्नि में । देवाः इन्द्रादि देवता । श्रद्धाम् श्रद्धारूपी हवि को। जुहति देने हैं । तस्याटस दिये हुये । श्राहुत्यै ग्राहुति करके । सोमःसोम । राजा राजा । एव-निश्चय करके । संभवति-टत्पन्न होता है। भावार्थ। हे सौम्य ! राजा प्रवाहण पञ्चाग्निविद्या का उपदेश उद्दालक ऋषि से निम्न प्रकार करता है-हे गौतम ! स्वर्ग- लोक ही अग्निकुण्ड है, उसका ?न्धन सूर्य है, उसका धूम किरण हैं । उसकी ज्याला दिन है, उसके अंगार दिशायें हैं, उसकी चिनगारियां उपदिशायें हैं, उसी अग्निकुण्ड में इन्द्रादि देवता श्रद्धारूपी हवि को देते हैं, और उस दिये हुये आहुति से सोमराजा उत्पन्न होता है ॥ ६ ॥ मन्त्रः १० पर्जन्यो वा अग्निगांतम तस्य संवत्सर एच समिद- भ्राणि धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विस्फुलि- ङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः सोमछ, राजानं जुइति तस्या आहुत्यै दृष्टिः संभवति ॥ पदच्छेदः। पर्जन्यः, वा, अग्निः, गौतम, तस्य, संवत्सरः, एव, समित्, अभ्राणि, धूमः, विद्युत् , अर्चिः, अशनिः, अङ्गाराः, ह्रादुनयः, विस्फुलिङ्गाः, तस्मिन् , एतस्मिन् , अग्नौ, देवाः, सोमम् , राजानम् , जुहृति, तस्याः, आहुत्यै, वृष्टिः,संभवति ॥ . . . .