पृष्ठ:महाभारत-मीमांसा.djvu/५४४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।
५१६
महाभारतमीमांसा

. महाभारतमीमांसा -- --- - -- सदाचारः स्मृतिर्वेदास्त्रिविधं धर्म लक्षणम्। दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः। चतुर्थमर्थमित्याहुः कवयो धर्म लक्षणम् ॥ | तं मन्यन्ते धनयुताःकृपणैः सम्प्रवर्तितम् ॥ परन्तु आगे चलकर यह कहा कि | यदा नियतिदौर्बल्यमथैषामेव रोचते। धर्म लोगोंके ही कल्याण के लिए बतलाया नयत्यन्तं बलवन्तो भवन्तिसुखिनोपिया॥ जाता है और धर्मसे इहलोक तथा पर- यदन्यैर्विहितंनेच्छेदात्मनः कर्म पूरुषः। खोक दोनों में सुख होता है । सामान्य न तत्परेषु,कुर्षीत जानन्नप्रियमात्मनः ॥२१ धर्मकी जो उपपत्ति तर्कसे इस अध्यायमें योऽन्यस्य स्थादुपपतिःस कंकिंवतुमर्हति। दिखलाई है, वह माननीय है: जीवितुंयः स्वयंचेच्छेत्कथं सोन्यंप्रघातयेत्२२ लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः।। सर्व प्रियाभ्युपयुतं धर्ममाहुर्मनीषिणः। उभयत्र सुखोदर्क इह चैव परत्र च ॥ पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर ॥२५॥ यथा धर्म समाविष्टो धनं गृह्णाति तस्करः।। | धर्माधर्मका निश्चय केवल "बाबा- यदास्य तद्धरन्न्यन्ये तदा राजानमिच्छति ॥ | वाक्यं प्रमाणम्" के न्यायसे न करते हुए, सत्यस्य वचनं साधु म सत्याद्विद्यतेपरम्। बुद्धिवादके स्वरूपसे, जैसा कि ऊपर अपिपापकृतारौद्राःसत्यं कृत्वा पृथक पृथक || दिखलाया है, बहुत ही मार्मिक रीतिसे से चेन्मिथोऽधृतिकुर्युविनश्येयुरसंशयम । तथा दृष्टान्तसे किया गया है । पाश्चात्य न हर्त्तव्यं परधनमिति धर्मः सनातनः ॥ | तत्वज्ञान अभीतक इससे अधिक आगे मन्यन्ते बलवन्तस्तं दुर्बलैः सम्प्रवर्तितम । | नहीं बढ़ा है ।