पृष्ठ:मुण्डकोपनिषद्.djvu/११

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

खण्ड १] शाङ्करभाष्यार्थ ३ इत्यादिना,अत्रचापरशब्दवाच्या- यहाँ तो 'विधि-प्रतिषेधमात्रमें तत्पर यामृग्वेदादिलक्षणायां विधिप्रति- ' अपर शब्दवाच्य ऋग्वेदादिरूप पंधमात्रपरायां विद्यायां संसार- विद्या संसारके कारणभूत अज्ञान कारणाविद्यादिदोषनिवर्तकत्वं आदि दोपकी निवृत्ति करनेवाली नही नास्तीति स्वयमेवोक्त्वा परापर- '-यह बात 'अविद्यायामन्तरे विद्याभेदकरणपूर्वकम् 'अविद्या- यामन्तरे वर्तमानाः' (मु० उ० वर्तमानाः' इत्यादि वाक्योसे विद्याके १।२।८) इत्यादिना तथा पर और अपर भेद करते हुए स्वयं परप्राप्तिसाधनं सर्वसाधनसाध्य- ही बतलाकर फिर 'परीक्ष्य लोकान्' विषयवैराग्यपूर्वकं गुरुप्रसाद- इत्यादि वाक्योंसे साधन-साध्यरूप लभ्यां ब्रह्मविद्यामाह-'परीक्ष्य मब प्रकारके विषयोंसे वैराग्यपूर्वक लोकान्' (मु० उ० ११२ । १२) गुरुकृपासे प्राप्य ब्रह्मविद्याको ही इत्यादिना । प्रयोजनं चास- परब्रह्मकी प्राप्तिका साधन बतलाया कुद्रवीति 'ब्रह्म चंद ब्रह्मव है। तथा 'ब्रह्म वेद ब्रह्मैव भवति' भवति' (मु०उ०३।२।९) इति ‘परामृताः परिमुच्यन्ति सर्वे' इत्यादि 'परामृताः परिमुच्यन्ति सर्वे' वाक्योंसे उसका प्रयोजन तो (मु० उ० ३।२।६) इति च । बारंवार बतलाया है। ज्ञानमात्रे यद्यपि सर्वाश्रमिणाम् यद्यपि ज्ञानमात्रमें सभी आश्रम- मंन्यासनिष्ठेव अधिकारस्तथापि वालोंका अधिकार है तथापि ब्रह्मविद्या संन्यासनिष्ठेव ब्रह्म- ब्रह्मविद्या केवल संन्यासगत होनेपर मोक्ष माधनम् विद्या मोक्षसाधनं ही मोक्षका साधन होती है कर्म- न कर्मसहितेति बात श्रुति चरन्तः' (मु० उ०१।२।११)' 'भैक्षचर्या चरन्तः' 'संन्यासयोगात्' 'मंन्यासयोगात्' (मु० उ० इत्यादि कहती हुई प्रदर्शित ३।२।६) इति च वन्दर्शयति । करती है । 'भैक्षचर्या सहित नही—यह