पृष्ठ:वयं रक्षामः.djvu/४३९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

121. प्रसीदतु देव :! रथमानयन्तु पुरुषा:, अद्याहं युगान्तादित्यसन्निभैर्बाणैः राघवं लक्ष्मणं च हनिष्यामि येषां भ्राता हतः, येषां च तनयः, तेषामद्य रिपोर्वधैनाश्रुमार्जनं करोमि । अद्य काकाश्च गृध्राश्चाऽपरे मांसाशिन:, तांस्तर्पयामि सर्वान् शत्रुमांसै :। कल्प्यतां मे रथः शीघ्रं , आनीयतां धनु , येऽत्र शिष्टा राक्षसा : अनुप्रयान्तु मां , अनुप्रयान्तु माम्। " " हस्तिमानीयताम ! " "हयैर्युक्तो रथः स्थाप्यताम् ! " " धनुस्त्वर्यताम् ! ” " हा हा , वत्स , जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशंगत: ? ननु क्रुद्धस्त्वं कालान्तकावपि भिन्द्या:। अरे , अद्य मे त्रयो लोका:, कृत्स्ना पृथ्वी , एकेनेन्द्रजिता हीना शून्येव प्रतिभाति । हा पुत्र , यौवनं , राज्यंलंकां च, रक्षांसि , मातरं , माञ्च भार्याञ्च विहाय क्व गतोऽसि ? वीर, मम नाम मृतस्य त्वया प्रेतकार्याणि कार्याणि , तदद्य विपरीत हि वर्तसे । हा , हा , हा , हा ! सुपाश्र्व , महाबल , अहं युद्धेऽद्य तब पराक्रमं द्रष्टुमिच्छामि । " “ यदभिरुचितं भवते ! “ रथीन्द्र अकम्पन , तव खलु प्रथमो रथा :। ” " बाढम् ! ” तब शत- सहस्र -गुल्म- गुल्मपति , भट- सुभट, भीमदर्शन , विकटविक्रम , भीमनाद करते हुए , अपने - अपने वाहनों पर बैठ खड्ग , पट्टिश, शूल , गदा, मुशल , हल , शक्ति , तीक्ष्णधार, कूटमुद्गर ले - लेकर मेदिनी को चरणों की धमक से कंपाते हुए लंका से बाहर चले । उस समय मृदंग, पटह , शंखा , कलह के साथ वीरनाद से लंका कांपने लगी । इसी क्षण, शूलपाणि रुद्र बाघाम्बर धारण किए राक्षस - सैन्य के सम्मुख आ खड़े हुए। सहसा राक्षस - चमू की गति रुक गई । रावण ने देखा तो शस्त्र त्याग, रथ से उतर , बद्धाञ्जलि वाष्पानुनयन देवाधिदेव की परिक्रमा की । रुद्र ने कहा “ एष रावण:? ” “ अहं रावणो नाम। येन युद्धे सदानवगणा: शक्रादयो : सुरा : निर्जिता:। भग्न : शक्रः, कम्पितो वित्तनाथ:, मर्दित : सूर्यपुत्र:। हा देव , भाग्यदग्धोऽहमद्य । परमामर्षी धूम्राक्ष : सर्वशास्त्रभूतां वरोः अकम्पनः, प्रबुद्धश्च कुम्भकर्णः। एते परसैन्यानां जेतारः, नित्यमपराजिता: वीरा: रामेणाक्लिष्टकर्पणा ससैन्यास्ते हता:। हतो मेघनादो महाकाय :। कुम्भनिकुम्भौ , कुम्भकर्णात्मजावुभौ । हतभाग्योऽहं रावणो नाम जीवामि , हा , हा , हा , हा ! " शूलपाणि ने अश्रुविमोचन किया । वरद हस्त ऊंचाकर कहा कथं नाम रावण वैश्रवणानुजो धैर्यमपास्य पुत्रवधसंतप्त : वैक्लव्यवशं गत :! " " प्रसीदतु देव :, काले सम्बोधितोऽस्मि , एषोऽहं भवच्छन्दसमनुवर्ते । न ममैव ,