पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४८५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अथ श्रीमद्भगवद्गीताश्लोकान्तर्गतपदानाम- कारादिवर्णानुक्रमः। १३-१. अज्ञानेन २-० अणीवांसन् ६-३, अमोः ८.-2 अथवा ३-२३ अथो पदानि अ० श्लो० पदानि अ० अ. ४-४० अत्यनतः अकर्तारम् ४-१३, अगतासून 10--22: अत्यागिनान् अगिः १४-८ अत्युच्छिदम् अकर्म ८-२४, २-१६: अनादि मोहित १६-४५ अत्येति अकर्मकृत् अननसतम् अकर्मणः अग्नी ३-८५८:! अग्रे १८-३७, ८,३, अज्ञानम् ५२.---१८--१४ अकर्मणि अघम् २-४७, अघायुः १७६६-४ अङ्गानि अकल्मषम् ६-२७ अज्ञानाम् ४०: १२-९, ११ अकार: अकार्यम् अचलप्रतिष्ठम् अकीर्तिकरम् अचलम् अकीर्तिम् अतत्त्वार्थवत् १८-२२, अकीर्तिः अचल २-३४ अतन्द्रितः | अचला अकुर्वत अपम्काथ १८-६७ अदक्षिणम् अचलाम् अकुशलम् १८--१० अतः २~१२:६-२४; अदम्भित्वम् | अचलेन अकृतबुद्धित्वात् १८-१६ १२-८१३-१४; अदाह्यः अचापलम् अदृष्टपूर्वम् अकृतात्मानः अचिन्त्यरूपम् अकृतेन ३-१८ अचिन्त्यम् १७-२२ अकृल्लविदा ३-२९ अचिन्त्यः अक्रियः अचिरेण अक्रोधः अतिमानिता अचेतसः अतिरिच्यते २-३४ अद्य ४-३, १९-७ २-२४ अक्लेद्यः १५-११ १७-६ अतिवर्तते अक्षयम् अच्छेद्यः २४-२१ : अद्रोहः अक्षयः अच्युत अक्षरसमुन्द्रयम् अतिस्वनशीलस्य ६-१६. अद्वेष्टा अक्षरम् अतीत: १६-२० १४-२१, : अघमाम् १०-२५, ११-१८, अजस्त्रम् २-२१ अतीत्य ३७, १२--१,३ अजम् १४-२० अधर्मम् १८-३१, ३२ : अक्षर ७-२५, १०-३, १२ अतीन्द्रियम् १५.-१६, १६ अजः २-२०४-६ अतीव मिमवात् १-४१ : अक्षराणाम् १०-३३ | अजानता ११-४१ अत्यद्भुतम् १८-७७ अध: अक्षरात् १५-१८ अजानन्तः ७-२४; अत्यन्तम् ६-२८ ७-१७ अधाशाखम् अखिलम् ९-११, १३-२५ अत्यर्थम् ८- अतितरन्ति १२-३ अतिनीयम् २-२५ अतिमानः १३-१५ अदृष्टपूर्वाणि ६-११ अदेशकाल १५-१८ अधर्मस्य ६-२१ अधर्मः १२-२०: अध ।