पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४९९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अकारादिवर्णानुक्रमः पदानि श्लो पदानि तत्वम् १४,१५,१६,१७,१८ तत्वेन९-२४:११-५४, १९, २८: १८-५.५, ११-१२ तथा-८, २६, ३४, ३४; २-१, १३, २२, २६: तपासु ८-२८ तत्याम् २-३० तु रे--23:२०६२-५ २९, ३-२५, २८ तपासि ४-११, २८, २९, ३७; तपोभिः ११--४८ नम्२-१,१०४-१९ ५-२४;६-७७-६ तपोषज्ञाः ततम् ८-२५९-६, ३२, तच्यन्ते ३३, १०-६, १३, ३५, ११-६,१५, २३, २६, तमसः ८-९:१३-१७ २८, २९, ३४, ४६, ५०; १५-१, ४, १७-१२ २३, २६:२८८--१६, तससा १२-१८, १३-१८, तमसि १३, २४,२९, १०-४०, २९,३२,३३, १४-१०, ता. तमः १०–११, १४-५, तात १५, ८, ९, १०, १०, १० तानि २-६१; -- १६-२१ २६, १८-१४,५०,६३ तमोद्वारः १६-२२ तदनन्तरम् १८-५५ तया २-४४७-२२ तान् १-१७ २७, १२, २१, १८-६, ७, तदर्थम् ११, १२, १६, २१, २२, ३-९ तयोः ३-३४,५-२ २४, ३४, ३६ तदर्थीयम् १७-२७तरन्ति ४-११,३२:७-१२, तदा १-२, २१:२---५२, तरिष्यसि १८५८ : २२:१६-१९,१७-६ तुल्यनिन्दात्मसंस्तुतिः ५३,५५,४७६-४, तव१----३, २-३६, ३६, तामसप्रियम् १८; ११-१३, १३-३० ४-५;. १०-४२; तामसम् १७-१३, तुल्यनिन्दातुतिः१२-१९ १४-११, १४, ११-१५, १६, २०, १९, २२, १८-२२, तुल्यप्रियाप्रियः १४-२४ तदात्मान: २८, २९, ३०, ३१, ३६, तबुद्धयः ५-१७ ४१, ४७, ५१९१८-७३ तामस: तुष्टिः तद्भावभावितः ८-६ तस्मात् १-~-३७:२-१८, तामसाः ७-२२७ तुष्यति तद्वत् २-७० २५, २७,३०,३७, ५० १४-१८१७-४ तुष्यन्ति तद्विदः १३---१ ६८ ३–१५, तनुम् ७-२१, ९-११ १८-३२, ३५ नूष्णीन् तन्निष्ठा १०--१८. तपन्तम् ८-७,२०,२७:११०३३, तासाम् तृष्णासङ्गसमुद्भयम्१४---- तपसा ११–५३ | ४४; १६-२१, २४, ताम् ७-२९, ८-१७; ते. तपसि तपस्यसि ९-२७ तस्मिन् ति. तपस्विभ्यः ६-४६ तस्य १-१२, २-५७, तितिक्षस्व ५२, ५३,३-१,८, तपस्विषु ५८, ६१, ६८; ३–१७, तिष्ठति ३-~-५, १३-१३, ११, १३, ३१; ४.३, तपः ७-९ १८, ४-१३, ६-३, १६, ३४,५-१९, २२, ३०, ३४, ४०६ तिष्ठन्तम् १३-२७७-२, १२, १४, २८, २५, ३९ तुल्यः । १९, तामसी १४---४ तृप्तिः