पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/५११

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अकारादिवर्णानुक्रमः २७ प्रदानि स्टो

३१. नवनवीधय ६-१७ यत्तता यत्ताम् ७-३. यथा यति अरते यतदाकायमानसः १८- यतन्तः यतन्ति यतमानः यतया ४-२८, ८-११ यथावत् यतः ६-२६, २६:१३-३; उदा २-५२,५३,५५ ५८:४-६--४ ६७,51,30, ७२ गुदावा यतात्मवान् १८:१३-३०१-११ शुगपत् यतात्मा युगमहस्तान्ताम् ८-१७ यतात्मानः ५-३५. यदि १-२८४६; २-६: या २-६९:१८-३., युगे ४-८,८ यतीनाम् युज्यते १०-७१७-२६ यतेन्द्रियसनोबुद्धिः५-२८ वृद्धग्रस्त २-३८,५० यत् १-४५२-६, ७, यहञ्छया २-३ः वारि ६-४५:८-८, क्षतः ८,६७३---२१, २१, बच्छालामसंतुष्टः-- युअन् ६-१५, २८,७-१ गुञ्जीत यद्विकारि १३-- यादव युध्यात् यत्रारूढानि ४२,७-२, ८-११५ १८६१ यादसाम् युद्धविशारदाः ११, ११, १७, २८ यमः १०-२९:११-३१ याहङ् यथा ९-१,२७, २७, २७, २-३९,७-५: वान् युद्धात् २७, २७; १०-१,१४१ १८-३१, ३३, ३४.३५ यान्ति ३-३३, ४-३१; युद्धाय ३९,३९,४१,४१,११-१४ युद्धे यष्टव्यम् ११-४,१६ पात्यान युधामन्युः १३.३४, १६-२० युधि ११,१२, १२, १४-१; यसिन ६-६२, १५- १-४ १०-१६ युधिष्ठिरः १५-----६,८,८,१२,१२, यस्य १२,१७---१०,१२,१५. ४-१८-२२१२-१: यावत् १-२०१३-२६ युध्य १८, १९, २०,२१,२६. १८-१७, १६ पायान् २-४६:१८५५ युध्यस्व२-१८३-३०%; यस्याम् २-६९ वात्सति २-३१,४-३५ यम् २-१५४३०, ६-२, याम् २-४२,७-२१, २१ युयुधान: २२, २३, २४, २१, २२६८-६६६५ २१ युयुत्सवः या ३७, ३८,३९, ४०,५९, : यः २-१९, १९, २१,' १२, १६, १७, ४२ युक्तचेतसः ४-९, १४, १८, १८युक्तचेष्टस्य. चत्र ६-२०, २०, २१%