पृष्ठ:साहित्य सीकर.djvu/६४

विकिस्रोत से
यह पृष्ठ प्रमाणित है।
५८
साहित्य-सीकर



"सुनिपुणनांम बुद्धिमतांमविचारे परस्परविरोधः केवलं दुःखहेतुः। वादिप्रतिवाद्यभिमतार्थत्याभेदेऽपि यदि तयोर्भाषाभेदमात्रेण भेदावभासः तहि सोऽपि तथैव। अन्योन्यमतपरीक्षणात्पूर्व परस्परनिन्दादिकं निष्फलत्वादनुचितम्। अपि च यत्र केवलं विवदमानतोर्द्वयोरपि भ्रान्तिमूलकविवाददूरी करणार्थः प्रयत्नो महाफलत्वात्प्रशस्यस्तत्र भूखंडद्वयनिवासियाबद्‌व्यक्तीनां परस्परं विवाददूरीकरणार्थप्रयत्ना प्रशंसायोग्य इति किं वक्तव्यम्। एतादृशप्रयत्नकारी पुरुषः संपूर्णफलप्राप्तावपि न निन्द्यः। भारतवर्षीयार्यजनाना प्राचीनमतग्रन्थपरपालन तत्प्रेम च ऐषां महास्तुतिकारणम्। एवं प्रतिदिनं वर्द्धमानस्वमतग्रंथाभ्यासजनितसततज्ञान वृद्धया सन्तुष्यन्तो यूरोपीयलोका अपि न निन्द्याः। यदि कश्चिद् यूरोपीयजनोभारतवर्षीयार्योक्तं वास्तवमपि तदीयव्यवहार तन्मत तत्त्वश्च तथाथतोऽविज्ञाय निन्देत्तदनुचितमेव। एवं यदि भारतीयजनो यूरोपीयमतमविज्ञाय निन्देत्तदपि तथैव। एवं चान्यतर भ्रान्तिजनितमतविरोधप्रयुक्तदुःखस्य हेयतथा तद्‌दूरीकरणायावश्यं कश्चिदुपयोचितमतस्वीकारे सतिसत्फलसम्भवोऽअनीप्सितदुष्टकलसम्भवश्च। अतो विचारिणोर्द्वयोरेकविषये मतभेदे सदसन्निर्णयाय वादः समुचितः। परन्तु यावत्सम्यक् प्रकारेख मतभेदो नावधृतस्तावद्वादोऽपि न समीचीनः। प्रथमता मतयोर्यथासम्भवं साम्य निर्णीय तदुत्तरं भेदनिर्णयः कर्तव्यो येन मतैक्य विवादो न भवेत्।"

इसीलिये आपने वह उभयभाषात्मक न्याय कौमुदी नामक शास्त्रसंग्रह ग्रन्थ लिखकर प्रकाशित किया। आपकी पुस्तक के इस अवतरण में कितनी ही बातें ऐसी हैं जिनसे हम लोगों को बहुत कुछ शिक्षा और उपदेश की प्राप्ति हो सकती है। इस इतने बड़े अवतरण देने का मतलब