अयोध्या का इतिहास/उपसंहार/(थ) अयोध्या का वर्णन (त्रिषष्टिशलाका पुरुष चरित्र से)

विकिस्रोत से

[ २३७ ] 

उपसंहार (थ)
अयोध्या का वर्णन

हेमचन्द्राचार्य कृत त्रिषष्ठिशलाकापुरुषचरित्र प्रथम पर्व (सर्ग २)
"आदीश्वरचरित्रं" से उद्धृत।

विनीता साध्वमी तेन विनीताख्यां प्रभोः पुरीम्।
निर्मातुं श्रीदमादिश्य मघवा त्रिदिवं ययौ॥९११॥

द्वादशयोजनायामां नवयोजन-विस्तृताम्।
अयोध्येत्यपराभिख्यां विनीतां लोऽकरोत्पुरीम्॥९१२॥

तां च निर्माय निर्मायः पूरयामास यक्षराट् ।
अक्षय्यवस्खनेपथ्य-धन-धान्यनिरंतरम्॥९१३॥

वज्रेंद्रनीलवैडूर्यहर्म्य-किर्मीररश्मिभिः।
भित्तिं विनापि खे तत्र चित्रकर्म विरच्यते॥९१४॥

तत्रोच्चैः कांचनैर्हर्म्येेर्मेरुशैलशिरांस्यभिः।
पत्रालंवनलीलेव ध्वजव्याजाद्वितन्यते॥९१५॥

तद्वप्रे दीप्तमाणिक्य-कपिशीर्षपरंपराः।
अयत्ना दर्शतां यान्ति चिरं खेचरयोषिताम्॥९१६॥

तस्यां गृहांगणभुवि स्वस्तिकम्यस्तमौक्तिकैः।
स्वैरं कर्करिककीमां कुरुते वालिकाजनः॥९१७॥

तघाेद्यानोसवृक्षाग्रस्खल्यमानान्यहनिंशम्।
खेचरीणां विमानानि क्षणं यांति कुलायताम्॥९१८॥

[ २३८ ]

तत्र दृष्ट्वाहम्येंषु रत्नराशीन् समुत्थितान्।
तदावरककूटोऽयं तर्क्यते रोहणाचलः॥९१६॥

जलकेलिरतस्त्रीणां त्रुटितैर्हारमौक्तिकैः।
ताम्रपर्णीश्रियं सत्र दधते गृहदीर्घिकाः॥९२०॥

तत्रेभ्याः संति ते येषां कस्याप्येकतमस्य सः।
व्यवहर्तुं गतो मन्ये वणिक्पुत्रो धनाधिपः॥९२१॥

नक्तमिंदुद्वषद्भित्ति-मंदिरस्यदिवारिभिः।
प्रशांतपांशवो रथ्याः क्रियंते तत्र सर्वतः॥९२२॥

वापीकूपसरोलक्षैः सुधासोदरवारिभिः।
नागलोकं मवसुधाकुंभं परिवभूव सा॥९२३॥

इतोऽस्य जम्बुद्वीपस्य द्वीपस्य भरते पुरी।
अस्ति नाम्ना विनीतेति शिरोमणिरिवावनेः॥१॥पर्व २सर्ग २।