कुरल-काव्य/परिच्छेदः ३५ त्यागः

विकिस्रोत से
[ ३५ ]

परिच्छेदः ३५
त्याग:

मन्ये ज्ञानी प्रतिज्ञाय यकिञ्चित् परिमुञ्चति।
तदुत्पन्नमहादुःखान्निजात्मा तेन रक्षितः॥१॥
अनेकसुखरत्नानामाकरस्त्यागसागरः।
चिरं सुखाभिलाषा चेद् भव त्यागपरायणः॥२॥
निग्रहं कुरु पञ्चानामिन्द्रियाणां विकारिणाम्।
प्रियेषु त्यज संमोहं त्यागस्यायं शुभक्रमः॥३॥
सर्वसंगपरित्यागो यमिनां व्रतमिष्यते।
पुनर्बन्धनप्राप्तिर्हि त्यक्तोपात्तैकवस्तुना॥४॥
भवचक्रनिवृत्तीच्छोरस्ति कायेऽपि हेयता।
कथमावश्यकास्तस्य भिन्ना बन्धनहेतवः॥५॥
'अहं' 'ममेति' संकल्पो गर्वस्वार्थित्वसम्भृतः।
जेतास्य याति तं लोक स्वर्गादुपरिवर्तिनम्॥६॥
अतिवृष्णाभिभूतो यो लोभं नैव जिहासति।
स दुःखैर्ग्रस्यते नित्यं मुक्तिर्न जातुचित्॥७॥
विरक्तो मोक्षमार्गस्थो निर्मोहः सर्ववस्तुनि।
अन्ये संसारिणः सर्वे मोहजालवशीकृताः॥८॥
न चाप्नोति पुनर्जन्म लोभमोहजयक्षणात्।
बन्धनं यैस्तु नोच्छिन्नं भ्रमजाले पतन्ति ते॥९॥
शरणं ब्रज तस्यैव येन मोहो विनिर्जितः।
आश्रयी भव तस्यैव छिद्यते येन बन्धनम्॥१०॥