कुरल-काव्य/परिच्छेदः ३७ कामनाया दमनम

विकिस्रोत से

[ ३७ ] 

परिच्छेदः ३७
कामनाया दमनम

एकस्यापि पदार्थस्य कामना बीजसंततिः।
प्रतिजन्तु यतो जन्मनिष्पत्तिः फलशालिता॥१॥
कामनां कर्तुमिच्छा चेत् तर्हि मुक्ती विधीयताम्।
सोऽधिकारी परं तत्र येनेयं कामना जिता॥२॥
निर्दोषं हि महद्वस्तु निष्कामित्वं महीतले।
स्वर्गेऽपि नास्ति तत्तुल्यो द्वितीयः कोषसंग्रहः॥३॥
कामनायाः परित्यागान्नान्या काचित् पवित्रता।
तत्त्त्स्यागस्तु परब्रह्मपदप्राप्त्यभिलाषया॥४॥
भुक्तास्त एव सन्तीह निर्जिता यैस्तु कामना।
अन्ये च बन्धनैर्बद्धाः स्वतन्त्रा इव भान्ति ते॥५॥
हातव्या कामना दूरात् स्वकल्याणं यदीच्छसि।
तृष्णाजालस्वरूपेयमन्ते नैराश्यकारिणी॥६॥
विषयाशाः परित्यक्ताः सर्वथा येन धीमता।
मुक्तिरायाति तत्पार्चे निर्दिष्टेनैव वर्त्मना॥७॥
यो न कामयते किञ्चिद् दुःखान्यपि न तत्कृते।
बम्भ्रमीति य आशावान् दुःखानां तस्य राशयः॥८॥
स्थिरं सुखं मनुष्येण प्राप्तुभत्रापि शक्यते।
दुःखानुबन्धिनी तृष्णा विध्वस्ता चेत् स्वशक्तितः॥९॥
इच्छाभिस्तु नरः कोऽपि संतृप्तो नैव भूतले।
पूर्णतृप्तः स एवास्ति येनाशात्याग आदृतः॥१०॥