कुरल-काव्य/परिच्छेदः ८० सख्यार्थं योग्यतापरीक्षा

विकिस्रोत से

[ ८० ] 

परिच्छेदः ८०
सख्यार्थं योग्यतापरीक्षा

अपरीक्ष्यैव मैत्री चेत् कः प्रमादो ह्यतः परः।
भद्राः प्रीति विधायादौ न तां मुश्चन्नि कर्हिचित्॥१॥
अज्ञातकुलशीलानां मैत्री संकटसंहतिः।
सति प्राणक्षये यस्याः शान्तिर्भवति पूर्णतः॥२॥
कथं शीलं कुलं किं कः सम्बन्धः का च योग्यता।
इति सर्व विचार्यैव कर्तव्यो मित्रसंग्रहः॥३॥
प्रसूतिर्यस्य सद्वंशे कुकीर्तेश्च बिभेति यः।
मूल्यं दत्त्यापि तेनामा[१] कर्तव्या खलु मित्रता॥४॥
अन्विव्यापि समं तेन मैत्री कार्या विपश्चिता।
सुमार्गाच्चलितं मित्रं यो भर्त्ययति नीतिवित्॥५॥
विपत्स्वपि महानेकः सुगुणः सर्वसम्मतः।
यदापन्मानदण्डेन ज्ञायते मित्रसंस्थितिः॥६॥
अस्मिन्नेवास्ति कल्याणं नराणां सौख्यवर्द्धनम्।
यन्मूर्खस्य सदा हेया मैत्री दुर्गतिकारिणी॥७॥
औदासीन्यनिरुत्साहमृता हेया विचारकाः[२]
बन्धुता सापि हातव्या विपत्तौ या पराड्मुखी॥८॥
सम्पत्तौ सह संवृद्धा विपत्तौ ये च मायिनः।
मैत्रीस्मृतिर्हि तेषानु मृत्युकालेऽपि दाहृदा॥९॥
विशुद्धहृदयैरायः सह मैत्री विधेहि वै।
उपयाचितदानेन[३] मुञ्चस्वानार्यमित्रताम्॥१०॥

  1. सह।
  2. कुत्सितविचारा।
  3. देवोपहारदानेन।