कुरल-काव्य/परिच्छेदः ८६ उद्धतता

विकिस्रोत से

[ ८६ ] 

परिच्छेदः ८६
उद्धतता

औद्धत्येन परेषान्तु परिहासं करोति यः।
अनेन दुर्गुणेनैव सोऽस्ति लोके धृणावहः॥१॥
पार्श्ववासी यदि ज्ञात्वा कदाचित् कलहेच्छया।
त्वां वाधते तथापीदं वरं त्रासादवैरिता॥२॥
कलहस्य चिराभ्यासो महाव्याधिरहो खले।
लभन्ते तेन निर्मुक्ताः प्रतिष्ठामन्तवर्जिताम्॥३॥
भण्डवृत्ति महागर्हृा मुञ्चतः खलु दूरतः।
हृदये परमाह्लादो जायते वै निसर्गतः॥४॥
विद्वेषभावनां चित्ताद् योहि दूराद् व्यपोहति।
सर्वप्रियः स लोके स्यात् प्रकृत्या चारुतां गतः॥५॥
हृदयं ह्लादते यस्य् विद्वेषे प्रतिवासिनः।
तस्याधःपतनं शीघ्रममन्दञ्च भविष्यति॥६॥
मात्सर्याद् यश्च भूपालो सर्वैः साकं विरुध्यते।
कलहे तस्य लिप्तस्य राज्यवृद्धिः कथं भवेत्॥७॥
विग्रहस्य विधेस्त्यागाद् वैभवं वर्द्धते सद।
तस्य संवर्द्धनात् किन्तु व्यृद्धिरेवाभिवर्द्धते[१]॥८॥
सर्वावेशं जहात्येव नरः पुण्यस्य वैभवात्।
अथ पापात् स एवाहो विद्वेष्टी प्रतिवेशिनम्॥९॥
विद्वेषस्य फलं लोके विद्वेषो ह्यस्ति नापरः।
भवतः शिष्टवृत्तौ च शान्तिरेवं समन्वयः॥१०॥

  1. ऋुद्धेरभावः।