पृष्ठ:कबीर वचनावली.djvu/८३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

( ७७ ) तपस्तीर्थ क्षमातीर्थ तीर्थमिंद्रियनिग्रहः । सर्वभूतदयातीर्थ ध्यानतीर्थमनुत्तमम् ॥ एतानि पंचतीर्थानि सत्यं पष्टं प्रकीर्तितम् । देहे तिष्ठन्ति सर्वस्य तेषुस्नानं समाचरेत् ॥ दानं तीर्थ दमस्तीर्थ संतोपस्तीर्थमुच्यते । ब्रह्मचर्य परं तीर्थ तीर्थश्च प्रियवादिता॥ ज्ञानं तीर्थं धृतिस्तीर्थ तपस्तीर्थमुदाहृतम् । तीर्थानामपि तत्तीर्थ विशुद्धिर्मनसः परः॥ -महाभारत । स स्नातः सर्वतीर्थपु स सर्वमलवर्जितः । तेन क्रतुशतैरिष्टं चेतो यस्य हि निर्मलम् ॥ -काशीखंड । वे यह भी जानते हैं- भ्रमन् सर्वपु तीर्थपु स्नात्वा सात्वा पुनः पुनः। निर्मलो न मनो यावत् तावत् सर्व निरर्थकम् ॥ यथेन्द्रवारुणं पक्कं मिष्टं नैवोपजायते । भावदुष्टस्तथा तीर्थे कोटितातो न शुद्धयति ॥ -देवीभागवत । तथापि व्यासस्मृति का यह वचन है- नृणां पापकृतां तीर्थे पापस्य शमनं भवेत् ।' यथोक्तफलदं तीर्थं भवेच्छुद्धात्मना नृणाम् ॥ . यह है भी यथार्थ वात । जो शुद्धात्मा हैं, तीर्थ का यथोक्त फल उन्हीं को मिलता है। परंतु पापी जन का पाप भी तीर्थ में शमन होता है । पापियों को वहाँ.सत्संग का, ज्ञानार्जनका', विचार-परिवर्तन का अवसर मिलता है। इसलिये उनके पाप की निवृत्ति क्यों न होगी? किंतु भाव दुष्ट न होना चाहिए। तीर्थ में तीर्थ करने के उद्देश्य से जाना चाहिए, फिर फल की