पृष्ठ:काश्मीर कुसुम.djvu/१८०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

[ १३ । मुच्चै कत्तुङ्गे : स्वर्गमार्गग्रणयिभिरतुलै: कीर्तनैः शुद्धकीर्तिः कुर्व- तसेवामनिन्दामनुदिनममलैरन्नपानैर्यतीनां शिष्ट सत्कारय- न भंव इव चलितं तावणे नाचलेन्द्रम् । (१३) तेन प्रसन्नमनसा नितमारशत्रीरुत्तीर्णजन्मज- लधेरस x x भवैकवन्धोः। श्रीमहिशुडगुणरत्नस-विनन्द्र- ग्वरितपादसरोजरेणीः ।। (१४) मोहान्धकारनिधनोद्गतभास्करस्य संग्रामरेणु- शमनैकघनाघनस्य । देषोरगोचरणकम्मणि ताब्यस्य गिरिदारगावज्रधाम्नः ॥ (१५) स्फुर्जत्नवादिकरियूथमृगाधिपस्य नैरात्मासिं- इनिनदप्रविभावितस्य । धाभिषेफपरिपूतगत्त्रयस्य-गु- रणरत्नमहार्णवस्य ॥ (१६) निर्मापिता गन्धकुटीयमुच्चैः सोपानमालेव दिवी दिदेश । गृहे तसारण धनोदयानामनित्यताभावितमा-॥ (१७) तरामर्श विचक्षणेन शरत्प्रसन्नेन्द मनोहरेण । सदानभिन्न गुणाभिरामरावर्जिताजय्यसमागमेन ॥ (१८) मुनिरिह गुणरत्न-प्रजानामभयपथ विदर्शी स- निधत्तां सदैव । विदधदभिमतानां सिद्धिमभ्युनतीनामनय- विमुख बुद्धे यकस्यास्य भूयः॥ त देवरान सम्बत् १५ श्रावण दिनपञ्चम्यां । सिंहल होपजन्मना पण्डितरत्नश्री. जनभिक्षुणा एक मर्ति पर बोध गया में ये लेख लिखा है। यह दो पंक्ति में है जो प्रतेक ६ फिट लंबी है। पूर्णशद्र समंतस के पुत्र ने इस [ मूर्ति ] को वनवा- या था। इस से उस का गौर उस के वंश का कुछ वृत्तांत मालूम होता है।