पृष्ठ:काश्मीर कुसुम.djvu/१७९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

[ १२ ] (५) तख्या लि सूनुर्वि जितारिवर्ग : प्रतापसंतापितदि ग्- विभाग: । प्रहर्षितार्थिवजपाषण्डः पूषेव पादाश्रितसब लोकः॥ (६) धार्थ कामेषु गृहीत सारः श्रिया सदाराधितबाद- पह्मः । अरातिमातङ्गकुलैकसिंहस्खिलोकविख्यातयशः पता कः ॥ (७) कोप यमः कल्पतरूः प्रसादे प्रयोगमार्गप्रया यी कला- नां । अगण्य विक्रान्तविलासभूमिः प्रभूतसवर्ण शशाशयोतिः ।। रूपोदयैरपितचित्रयोनिर्मतङ्गजा रोहणा नव्यशब्दः । तुर जमा. ध्यासनकौशलाप्तः प्रभासते राजसु कोतिराजः । (८) तख्यात्मजः शुभशतोदितपुण्य सूति : साक्षानमनोभव इव प्रयतात्मभावः । दृप्तद्विषद्विपिनवन्हिरूदी गंदी तिरस्तीह तुङ्ग इतिप्लाव्वयनामधेयः ।। (E) कामिनीवदन पङ्कज तिग्मभानुविचन्मनः कुसुदकानन- कान्त र श्मिः । शास्त्र प्रयोगकुशल: कुश लानुवर्ती विन्तो क- इति च प्रथितः पृथिव्याम् ।। (१०) शैलेन्द्रस्य हिमूर्तीननवरतगलहानसत्तहिर फाशी- सङ्कीर्णजादप्रतिगन विजयोद्गा रिभेरी विरावान् । दृष्ट्वा यो हन्तिशाचे घु गुरु रिव गुरुः प्रो सु x x x x लोलः कालज्ञः पुण्यपूतः काल यति मृगवदन्य कान्वारणे न्द्रान् ।। (११) येनागाधतया जितो जल निधिः शान्ता सुनिस्त जसा भानुः कान्ततया शशी मृगपतिः शौर्ये गा नौल्या गुरुः । परी त्यागितया विलासविधिना दैत्यहिषामो श्वर: वाचाला. पितया यथार्थपदया नैवास्ति यस्योपमा ॥ (१२) धत्तं यः श्रीनिधानं हृत कलि चलितं धम्म मामल-