पृष्ठ:काश्मीर कुसुम.djvu/९९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

[ १० ] परशुरामज्यान-समागतोह नाशार्थं तेषामेव न संशयः । क्षिन्तु तत् स्तवनात्यो तो - विरलोहं वधात्प्रति ॥ ५ ॥ नत्प्रसादासविष्यन्ति बाला विट् धव्हा माश्रिताः । लक्ष्मीवन्त: प्रजावन्तो नाना शास्त्र बिच क्षणाः ।। ६ ।। पण्यवीथी चतुरा राज सेवा विधायिनः । पुरुषाश्च नियः सा सुभगाः कुलमाश्रिताः ॥ ७ ॥ यूयं सारस्वता विमाः प्रति व्यह गान्तु वालकान् । कुबन्तु चापि सर्वेषां संस्कार क्षत्रियो चितम् ।।८।। सूतउवाच-इति संस्थाप्य भगवान् प्रजावी जं प्रजापतिः । जगाम तपसे शैलं गौतमाचल मुत्तमं ॥६॥ ततः प्रकृति ते सर्वे क्षत्रिया दिन पालिताः । त्यता जत्रिय धन्झगियो बगिा ग्वत्तिं समाश्रिताः ।। १० ।। ते सूर्य शशि बंशीया अग्निवंश सलुशवाः । उत्तमाः क्षत्रिवा: ख्याताः इतर मध्यमाः सा ताः ।।११।। मोठ मिल निवारा दि महिषावत कोटमाः । दैत्य वंश समुत्पन्नाः क्षत्रिया ते पि विश्रुताः ॥ १२ ॥ टिसल दूति ख्याता प्रत बंशोझवा: अ ताः ।। उल्लाडू वंश संभूता स्ते तु कायख्य पूर्वजाः ॥ १३ ॥ बसेना बर वाराश्च भवखा स्तबखास् तथा । अङ्गा चामर गोडाया लूत वंश समुद्भवाः ॥ १४ ॥ कज्ञान कनदाराश्च मोरभजास्तु वैश्यकाः । सेंगराख्या सोनष्टहा व त्या ब्राह्मणा वंशनाः ॥ १५ ॥ अरा भद्रा मार्गकाच मुगिड़ता ना कुतुन्धराः ।