पृष्ठ:कुरल-काव्य.pdf/७५

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
५०]
 

 

परिच्छेदः ५०
स्थानविचारः

असमीक्ष्य बुधः न कार्य नापि विग्रहम्।
विदधाति तथा नैव क्षुद्रकं मन्यते रिपुम्॥१॥
आस्तां नरो महाशूरो रणकर्मणि कोविदः।
दुर्गाश्रयस्तु तस्यापि नूनमावश्यको मतः॥२॥
योग्यस्थानं विनिश्चित्य यो युध्यति सुयुक्तितः।
दुर्वलोऽपि बलिष्ठारिं जयति ध्रुवमेव सः॥३॥
दृढभूमिं समाश्रित्य ये युध्यन्ति सुशस्विणः।
व्यर्था भवन्ति संकल्पाः सर्वेषामेव तद्विषाम्॥४॥
मकरो हि पयोराशौ पञ्चास्य[१] इव भीतिदः।
जलाद्वहिः स एवास्ति क्रीडावस्तु स्ववैरिणाम्॥५॥
रथोहि दृढचक्रोपि समुद्रे नाभिगच्छति।
समुद्रयायी पोतश्च स्थलगामी न जायते॥६॥
कार्य पूर्व विनिर्धार्य सुक्षेत्रे यस्य विक्रमः।
तस्यारिविजये नास्ति परापेक्षा महीपतेः॥७॥
दृद्धसैन्यविहीनोऽपि सुस्थान प्रामुयाद् यदि।
विफलास्तर्हि बोद्धव्या उपायास्तस्य चैरिणाम् ८॥
असत्यपि सुरक्षायाः साधनेऽन्नादिवस्तुन।
स्वदेशे हि जनाः सर्वे दुर्जय्याः खलु चैरिणाम्।।९।।
निर्निमेषं रणे येन प्रहाराः कुन्तधारिणाम्।
सोढाः स एव सानाह्यः[२] पंके क्रोष्ट्रा विजीयते॥१०॥


  1. सिंह।
  2. रणगज।