पृष्ठ:गीता-हृदय.djvu/७१६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

दसवाँ अध्याय ७३५ पहले श्लोकमे सामान्य वर्णनके वाद २१वेसे चुनचुनके विशेष वर्णन शुरू हुआ है। वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥२२॥ वेदोमे सामवेद हूँ, देवताप्रोमे इन्द्र हूँ, इन्द्रियोमे मन हूँ (और जीव- धारियोमे) चेतनता हूँ।२२। रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥२३॥ (ग्यारह) रुद्रोमे शकर हूँ, यक्ष-राक्षणोमे कुबेर (हूँ), (आठ) वसुप्रोमे अग्नि हूँ (और) चोटीवालोमे सुमेरु (हूँ)।२३। पुरोधसां च मुख्य मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामह स्कन्दः सरसामस्मि सागरः ॥२४॥ हे पार्थ, पुरोहितोमे (सबके) मुखिया बृहस्पति मुझीको समझो। सेनापतियोमे कार्तिकेय और जलाशयोमे समुद्र मै हूँ।२४। महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥२५॥ महर्षियोमे भृगु (और) वाणीमें एक अक्षर-ॐकार-मै हूँ। यज्ञोमे जपयज्ञ और न हिलने-डोलनेवालोमे हिमालय हूँ।२५। अश्वत्यः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणा चित्ररथः सिद्धाना कपिलो मुनिः ॥२६॥ सभी वृक्षोमें पीपल, देवर्षियोमें नारद, गन्धर्वोमे चित्ररथ नामक गन्धर्व और सिद्धोमे कपिलमुनि (मै हूँ) ।२६। उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥२७॥