पृष्ठ:पउमचरिउ.djvu/१४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

॥ सिंघीजैनग्रन्थमालासम्पादकप्रशस्तिः ॥ २ ३ स्वस्ति श्रीमेदपाटाल्यो देशो भारतविश्रुराः । रूपाहेलीति सम्मानी पुरिका तत्र सुस्थिता । सदाचार-विचाराभ्यां प्राचीननृपतेः समः । श्रीमचतुरसिंहोऽत्र राठोडान्वयभूमिपः ॥ तत्र श्रीवृद्धिसिंहोऽभूद् राजपुत्रः प्रसिद्धिमाक् । क्षात्रधर्मधनो यश्च परमारकुलामणीः । मुज-भोजमुखा भूपा जाता यस्मिन् महाकुले। किं वर्ण्यते कुलीनवं तस्कुलजातजन्मनः ॥ पत्नी राजकुमारीति तस्याभूद् गुणसंहिता । चातुर्य-रूप-लावण्य-सुवाक्-सौजन्यभूषिता । क्षत्रियाणीप्रमापूर्णा शौयोंहीसमुखाकृतिम् । यां दृष्ट्वैव जनो मेने राजन्यकुलजा वियम् ॥ पुत्रः किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल्ल इति चान्यद् यश्चाम जननीकृतम् ॥ श्रीदेवीहंसनामाऽन राजपूज्यो यतीश्वरः । ज्योतिभैषज्यविद्यानां पारगामी जनप्रियः॥ भागतो मरुदेशाद् यो भ्रमन् जनपदान् बहून् । जातः श्रीवृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ लेनाथाप्रतिमप्रेम्णा स तत्सूनुः स्वसनिधौ । रक्षितः शिक्षितः सम्यक्, कृतो जैनमतानुगः ॥ दौर्भाग्यात् तच्छिशोर्खाल्ये गुरु-तातौ दिवंगतौ । विमूढः स्वगृहात् सोऽथ यदृच्छया विनिर्गतः ॥ ६ ८ ९ १ तथाच- १२ १४ १५ १६ १९ २० २१ २२ २३ २१ भ्रान्त्वा नैकेषु देशेषु सेवित्वा च बहून् नरान् । दीक्षितो मुण्डितो भूत्वा जातो जैनमुनिस्ततः ॥ ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्त्वातत्वगवेषिणा । मधीता विविधा भाषा भारतीया युरोपजाः । भनेका लिपयोप्येवं प्रज-नूतनकालिकाः ॥ येन प्रकाशिता नैके ग्रन्था विद्वत्प्रशंसिताः । लिखिता बहवो लेखा ऐतियतथ्यगुम्फिताः ॥ स बहुभिः सुविद्वद्भिस्तन्मण्डलैश्च सत्कृतः । जिनविजयनाम्नाऽसौ ख्यातोऽभवद् मनीविषु ॥ यस्य तां विश्रुति ज्ञात्वा श्रीमद्गान्धीमहात्मना । आहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरे चाहम्मदाबादे राष्ट्रीयः शिक्षणालयः । विद्यापीठ इति ख्यात्या प्रतिष्ठितो यदाऽभवत् ॥ माचार्यस्वेन तत्रोच्चैनियुक्तः स महात्मना । रस-मुंनि-निधीन्द्वब्दे पुरातत्वा ख्य मन्दिरे॥ वर्षाणामष्टकं यावत् सम्भूष्य तत् पदं ततः । गत्वा जर्मनराने स तत्संस्कृतिमधीतवान् ॥ तत मागत्य सल्लग्नौ राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि सम्प्राप्तो येन स्वराज्यपर्वणि ।। क्रमात् ततो विनिर्मुक्तः स्थितः शान्ति नि के तने । विश्ववन्धकवीन्द्रश्रीरवीन्द्रनाथभूषिते ॥ सिंधीपदयुतं जैन ज्ञानपीठं तदानितम् । स्थापितं तत्र सिंघीश्रीडालचन्दस्य सूनुना ॥ श्रीवहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थ निजतातस्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठित तस्यासौ पदेऽधिष्ठातृसम्झके । अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवासायम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे ह्येषा प्रारब्धा ग्रन्थमालिका ॥ भयैवं विगतं यस्य वर्षाणामष्टकं पुनः । ग्रन्थमालाविकासार्थिप्रवृत्तिषु प्रयस्थतः ॥ बाणे-रव-नेवेन्द्वन्दे मुंबाईनगरीस्थितः । मुंशीति विरुदख्यातः कन्हैयालालधीसखः ॥ प्रवृत्तो भारतीयानां विधानां पीठनिर्मिती । कर्मनिष्ठस्य तस्याभूत् प्रयनः सफलोऽचिरात् ॥ विदुषां श्रीमतां योगात् पीठो जातः प्रतिष्ठितः । भारतीय पदोपेत विद्या भवन सम्या ॥ माहूतः सहकार्यार्थ स मुनिस्तेन सुहृदा । ततः प्रभृति तत्रापि सहयोग प्रदत्तवान् ॥ तद्भवनेऽन्यदा तस्य सेवाऽधिका अपेक्षिता । स्वीकृता नम्रभावेन साऽध्याचार्यपदाश्रिता ॥ नन्द-निध्य-चन्द्राब्दे वैक्रमे विहिता पुनः । एतद्ग्रन्थावलीस्यैर्यकृत् तेन नव्ययोजना ॥ परामर्शात् ततस्तस्य श्रीसिपीकुलभास्वता । भाविद्याभवना येयं अन्यमाला समर्पिता ॥ प्रदत्ता दशसाहस्री पुनस्तस्योपदेशतः । स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना ॥ दैवादरूपे गते काले सिंधीवों दिवंगतः । यस्तस्य ज्ञानसेवायां साहाय्यमकरोत् महत् ॥ पितृकार्यप्रगत्यर्थ यनशीलैस्तदात्मजैः । राजेन्द्रसिंहमुख्यैश्च सस्कृतं तद्वचस्ततः ॥ पुण्यश्लोकपितुर्नान्ना ग्रन्थागारकृते पुनः । बन्धुज्येष्ठो गुणश्रेष्ठो पर्वलक्षं प्रदत्तवान् ॥ अन्य गप्रसिझर्थ पितृवत् तस्य कांक्षितम् । श्रीसिंधीबन्धुमिः तगिराऽनुविधीयते॥ विद्वजनकृताहादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके जिन विजय भारती। २६ २७ २८ २९ ३३ ३४ ३५ २९ ४०