पृष्ठ:पउमचरिउ.djvu/१८४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

INTRODUCTION 670. बासुपुज-सेयंस-जिणिन्दहाँ। समीरणगतिः तस्मात्तस्मादपि रविप्रमः। मन्तरें विहि मि परिटिबड ॥683-9. ततोऽमरप्रभो जातः16161a-163a. (e) श्रेयसो देवदेवस्य वासुपूज्यस्य चान्तरे। अमरप्रमसंझेन ॥ 6216. VP. सेयम-भवमो जिन्तरे तह य वासुपुजस्स अमरपहेणं ॥ 6 90. 107 सही पाले केग वि का लिहिय । 107. VP. तेहि तत्थ आलिहिए दीहरलल ॥ 6 9 16-2a. xxx पवामे दीहणाले। 108 एत्यन्तरे कुविट गराहिवा, 108 केन विवाहे मम चित्रिताः । कपयःxx॥

  • मारहु लिहिया जेण कई' ॥ 69 4

xxx करोम्यस्य वधं खयम् ॥6173. VP.कुमारो रुट्ठो जेणे' धरणीपिटुम्मि लिहिआ वाणर-अहमा ॥ 6 74a. तस्स फुङ निग्गरं काहं ॥ 672. 109 कुल-देवयई। 698b. 109 VP. देवभूया। 675. 110 मउ चिन्धऍउत्ते लिहाविय। 699b. 110 मौलिकोटिषु । ध्वजेषु गुहरानेषु तोरणानां च मूर्धसु । शिरस्सु चातपत्राणामेतानाशु प्रयच्छत ॥ 6 1905-191. VP. छत्तेसु तोरणेसु य पएसु पासाय-सिहरे मउसु। काऊण रयणघडिए ठावेह पयामे सिग्ध ॥ 6 80. 111 विणि वि सेडिउ बसें करेंवि विड 1.11 श्रेणिद्वयं विजित्वा(त्या?)ऽसौ xxx 6 10 16. आस्थापयद् वशे राजा। 6 195. 112 उप्पण्णु कइड तासु सुड। xxx 112 (8) तस्य सुतो जातः कपिकेतुः। 6 199a. पडिवलहों वि जयणाणन्दु पुण, (b) सुतः प्रतिबालस्यापि गगनानन्दसंहितः । पुणु खयराणन्दु विसालगुणु ॥ तस्यापि खेचरानन्दस्तस्यापि गिरिनन्दनः॥6206. पुणु गिरिणन्दणु। 6 10 2-40 113 एकहि विणे उवषणु णीसरिउ। 6 10 6. 113 अन्यदाऽथ xx निष्क्रान्तो रन्तुमुद्यानं । 6228. 114 महएवि नाम तहाँ सक्खणेंण, 114देव्यास्तस्य पयोधरीxxकपिना यणसिहरहि फाटिय माण। 6 107. नखकोटिभिः विपाटितौ ।। 6237-238a. VP. पवंगमो xx नहेहि फाडेइ थणकलसे । 6102. 115 तेण-वि नारायहि विदुका। 6 10 8a. 115 निहतो बाणमाकृष्य तडिकेशेन वानरः । 6239b. VP.राया विहु तडिकेसो वाणेण पर्वगर्म हणम् । 6103. 116 अपहिलमार देर उप्पण्णड । 610 9a. 116 महोदधिकुमारोऽभूत् । 6 2436. VP. समुप्पको उयहिकमारो। 6 109. 2